पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


पुरा क्षीराम्भोधेरह तनया यद्विषयता
जुषो दीनस्याग्रे घनकनकधारा समकिरत् ।।
इदं नेत्रं पात्रं कमलनिलयामीतिवितते
र्मुनीशस्य स्तोतुं कृतवमुकृत एव प्रभवति ॥ ५५ ॥
दुर्वारमतिपक्षदूषणसमुन्मेषक्षितौ कल्पने
सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः ।।
आपन्नानतिकायविभ्रममुषः संसारिशास्वामृगा
न्पुष्णन्त्यच्छपयोब्धिवीचिवदलंकाराः कटाक्षाङ्कराः ॥ ५६ ॥




 अथ तदीयं नेत्रद्वं वर्णयति । पुरा । अहहेत्याश्च यस्य मुनीशानेत्रस्य विषयतां
गोचरतां जुषते सेवत इति तथा तस्य दीनस्य ब्राह्मणकलत्रस्याग्रे क्षीरसमुद्रकन्या लक्ष्मी
र्धनीभूतस्याऽऽमलकाकारस्य सुवर्णस्य धाराः समकिरत् । तदिदं कमलालया लक्ष्मी
स्तस्याः प्रीतिसंततेः पात्रं मुनीशस्य नेत्रं स्तोतुं कृतपुण्य एव समर्थो भवति ॥ ५५ ॥
[ इदं वण्यैतत्वेन बुद्धिस्थत्वात्साक्षिपत्यक्षम् । एतादृशं मुनीशस्य नेत्रं भगवत्पादलो
घनम् । एकवचनं तु सामुद्रिकशास्रोक्तसव्यापसव्याङ्गयोरत्यन्तसाम्यलक्षणावश्धव
न्द्यचिह्नत्वसूचनार्थमेव । हेत्वादयोऽलंकाराः ] ॥ ५५ ॥
 अथ मुनीशाकटाक्षान्वर्णयति । यथा दुर्वारः प्रतिपक्षः शत्रुर्यो दूषणारूयो राक्षस
स्तत्समुन्मेषस्य समुलासस्य क्षितौ क्षये ।

क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम्


 इति मेदिनी । तन्निवासो यस्मिन्समुन्ने तत्र सेतोः कल्पने चानघस्य दुःखसहितस्य
तापसगणशशाङ्कस्य तदाङ्गलादकस्य श्रीरामचन्द्रस्य लङ्काया राक्षसपुर्या अरयोऽ
च्छक्षीराब्धितरङ्गवदलंकारा अतिकायादिराक्षसजनितसाध्वसमुषः कटाक्षाङ्करा आ
पन्नान्मृतमायाञ्शाखामृगान्वानरान्पुष्णन्युज्जीवयन्ति । तथा दुर्वाराणां प्रतिपक्षाणां
यानि दूषणानि दुवारराणि च तानि प्रतिपक्षदूषणानीति वा तेषां समुन्मेषस्य क्षितौ
क्षये तन्निवासो यत्र यास्मिन्स्थाने वादिदूषणानि प्रसरन्ति तत्रेति यावत् । सेतो
जलविधारकसेतुवत्तद्विधारकसेतोः समाधानलक्षणस्य कल्पनेऽप्यनघस्य तापसकुल
चन्द्रस्य लङ्कानां शाकिनीनां कुलटानां वाऽरयः ।

लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च ।


 इति मेदिनी । तथाभूता अतिकाये स्थूलादिदेहे य आत्मभिमानलक्षणो विभ्रमो
भ्रान्तिस्तं मृष्णन्तीति तथाऽतिकायस्य यो विभ्रम इति वाऽतिकायो महांश्चासौ
विभ्रम इति वा तथाभूता अच्छपयोविवीविवदलंकाराः । कटाक्षाङ्करा भापन्नाञ्जरा