पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१०९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


मुकपोलतले यशस्विनः
शुशुभाते सितभानुवर्चसः ।।
वदनाश्रितभारतीकृते
विधिसंकल्पितदर्पणाविव ॥ ५३ ॥
समासीत्तस्याऽऽस्यं सुकृतजलधेः सर्वजगतां
पपःपारावारादजनि रजनीशो बहुमतात् ॥
सुधाधारोद्भारः सुसदृगनयोः किंतु शशभृ
त्सतां तेजःपुञ्ज हरति वदनं तस्य दिशति ॥ ५४ ॥




 अथ तदीयकपालतले वर्णयति । सितभानोः शुभ्रांशोश्चन्द्रस्य वर्च इव वर्चस्तेजो
यस्य तस्य यशस्विनः शोभने कपोलतले शुशुभाते । तथाभूतस्य वदनं मुखमाश्रिता
या सरस्वती तस्याः कृते तदर्थं ब्रह्मणा संकल्पिती संकल्पेनोत्पादितौ दर्पणाविव ॥५३॥
[ भिन्नलिङ्गत्वं तु ‘दर्पणे मुकुरादशै' इत्यमराद्दर्पणशब्दस्य पुंलिङ्गत्वाद्यद्यपि प्रतीयते
तथाऽपि--

'धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्'


 इत्यादौ प्राचीनैरुत्प्रेक्षापकरणे तथैवोदाहृतत्वादुपमायामेव तस्य दोषत्वमिति
दिक् ] ॥ ५३ ॥
 अथ तस्य मुखं वर्णयति । सर्वजगतां पुण्यमेव समुद्रस्तस्माद्वठ्ठत्वेनाभिमताद्वहू
नामभिमताद्वा तस्य श्रीशंकरस्य मुखं समासीत् । पयःपारावारात्क्षीरसमुद्राद्वहुम
ताद्रजनीशश्चन्द्रोऽजायत । अनयोरास्यचन्द्रयोः सुधाधाराया उद्रार उद्वमन सुसट्टक
सुसदृशः । परंत्वयं विशेषः । शशभृचन्द्र सतां नक्षत्राणां तेजःपुत्रं हरति तस्य
मुखं सतां सज्जनानां तद्ददाति । उपमेयाधिक्याभिधानाद्यतिरेकः ।

'व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।


 इत्युक्तः । शिखरिणी वृत्तम् ॥ ५४ ॥ [ सर्वजगतामृध्र्वमध्याधोभुवनानाम् ।
सुकृतेति । पुण्यार्णवादित्यर्थः ] [ बहुमताद्विष्णुशाय्यास्थानत्वादिना सर्वसंमतादित्य
थैः ][ सतां मुमुक्षणां तेजःपुत्रं हरति कामिनीवदनस्मारकत्वादिना विनाशायतीत्यर्थः।
तस्य श्रीभगवत्पादस्य वदनं तु सतां तेजःपुञ्जमित्यनुकृष्यम् । दिशति दृश्यामिथ्यात्वा
दिविवेकबोधनद्वारा समर्पयतीति संबन्धः ] ॥ ४४ ॥