पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

। शोधनसूची ।

[ग्रन्थमुद्रणानन्तरम् उपलब्धाः मुद्रणदोषाः केचन पाठभेदाश्चात्र तेषां शोधितपाठैः सह निर्दिश्यन्ते । ग्रन्थस्यास्य पठनसमये विषया एते पाठकमहाशयैः प्रथमतः शोधनीयाः इति विज्ञाप्यते ।]

पुट  पङ्क्ति  भ्रंश   शुद्धम्
   अनुपपत्ति   अनुक्ति इति साधीयान् पाठ ।
   परस्परशाखा   परशाखा इति साधीयान् ।
११  २०  --"सर्वतन्त्र   सर्वतन्त्र
१३    नाधिकार   नाधिकारः
"    तन्त्राघिका   तन्त्राधिका
१६    समाराधनमुच्यते   समाराधनमच्युत इति साधीयान् पाठ ।
१७    कर्म बिम्बाना   कर्मबिम्बाना
२३  ११  तथा वैखानसे न तु   त्यक्त्वा वैखानसेन तु इति साधीयान् पाठ ।
२८  २२  पवेशो   प्रवेशो
३६    च्छास्र   च्छास्त्र
४८    कर्म काल   कर्मकाल
५६  १०  पूर्वी समर्पणीय   पूर्वीसमर्पणीय
"  १३  भाष्याकार   भाष्यकार
६५  १५  भ्यर्चत   भ्यर्चन
६९  १५  इति ।   इति
७१  १३  चेहा जायते ।   चेहाजायते