पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रमाणवचनादीना वर्णानुक्रमणिका २३१ स्पृष्टा रजस्वला नारी १४४ व पु स्वयव्यक्ते तु भवने १९, ३४ का

                            स्वयंव्यक्तेन दिव्येन ३२ का
        स्फ                  स्वय होमे फल यत्तु ७० द 2-24

स्फाटिकेनाक्षसूत्रेण १०७ सा स 6-73 स्वर्गस्या पितरस्तस्य १२२, व पु 45

         स्म
                    स्वल्पमप्यस्य धर्मस्य १७३. भ गी 2-40
                           स्वविषयनिजधर्मान् ७९ पा र

स्मारयित्वा स्वक धाम १५६ •व 482 स्वसङ्कल्पकृताशेष १७९, व 523

          स्य                     स्वसूत्रविहितान् वापि ११० ना
                             स्वाधीनत्रिविधचेतन १५९ वै ग

स्यान्नागरद्राविड ४२ (शिल्पशास्त्रेविमान- त्रयलक्षणे )

          स्व                   स्वाधीनत्रिविधाशेष १७८ व 521
                               स्वाधीनशयन जत्प १२३
                          स्वाध्यायसज्ञ तद्विद्धि ४८ ज स 22-72

स्वकरावपि कर्मीणौ १७८, व 518 स्वामित्वेन सुहृत्वेन १५९ वै ग स्वक कर्म परित्यज्य ६९ द 2-3 स्वार्जितैर्गन्धपुष्पाद्यै ५३, ९१ व 36 स्वगृहे सर्वदा सेव्य १५२ बो पु स्वाहाप्रणवसयुक्त ६६ व्या स्मृ 2-74 स्वतन्त्रेण प्रवेष्टव्या १४ पा स (च) स्वेन तन्त्रान्तरेणैव १४ पा स (च 19-(१) स्वदेहस्वेददोषघ्रा १०० पार स 2-49 स्वोक्तासूपनिषत्स्वेव १७७, व 511 स्वधाम नीत्वा देवेश १५२ ना मु स्वनिवेदनमन्त्रेण १५५ व 473 ह स्वप्रयत्न्नकृत शस्त १३० हरि प्रणम्य चायम्य ५३ भ नि स्वयैव कृपया देव ९३ वं 38 हरि श्रियं भुवं चापि १५७ व 493 स्वयं प्रणीत यच्छास्र ३९ पार स हरि हरि बुवस्तल्पात् ९६ पार स 2-17 10-335 हरिमेव स्मरेन्नित्य ७१ ८८ शौ सू स्वय प्रयोजन नित्य ४५ पा र हरिर्हरति पापानि १७३ ह अ 24 स्वयव्यक्त तथा दिव्यं ३१, ३३ का हरिर्हरिर्हरिरिति ८९ व 2 स्वयव्यक्तं तथा सिद्ध ३६ पार स हरेराराधनार्थाय १२३ व 81 10-315 हविष्कृतो यथा ३ श्री कृ स्वयव्यक्त हि सिद्धान्त ३२ का हविष्कृदाधावेति ३ आप श्रौ 1-6 स्वयव्यक्ते तथा दिव्ये ३५ का हव्यकव्यभुगेकस्त्व ६८ वि पु 1-9-73