पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

226 प्रमाणवचनादीना वर्णानुक्रमणिका शास्रसकरदोषेण १९, ३४ का शास्त्राण्येतानि सुव्रत ३२ का श्रद्धावानधिकार्यस्मिन् १७७, व 508 श्रद्धाश्रद्धे समुद्दिश्य १७७, व 512 श्रद्धाहानि परो दोष १७७, वं 511

        शि

शिरसा प्रार्थितेनैव १५ वै 478 श्रवण चिन्तन व्याख्या ४८ ज स 22-72. श्रीधराय नमश्चाथ ९५ पार

    श्रृ

श्रृणु पाण्डव तत्सर्व २४ म भा (आश्व) श्रीपञ्चरात्रसिद्धान्त ४४ पा र 104-84 श्रीमत्पादारविन्द शिरसि ५७ नि रा " श्रृणु सुन्दरि तत्त्वेन १४३ व पु श्रीमद्वराहमन्त्रेण ९७

                             श्रुतादन्यत्र सन्तुष्ट १३७
      शे                  श्रुति स्मृतिर्ममैवाज्ञा ७७ वि व 76-31

शेषमन्न यथाकाम ६६ व्या स्मृ 2-76 श्रुतिस्मृत्युदित कर्म ५३, १११ भनि

                     श्रुतिस्मृत्युदित कर्म स्ववर्ण ११२ व 75
      शै              श्रुतो मयाखिल पूर्व ४८ ज स 2-74

शैव सर्वाधिकारी स्यात् २६ का त श्रूयतामभिधास्यामि ४६ पा स (कामि) 1-121 (च) 1-3 शैवान् पाशुपतान् स्पृष्टा (जैनान् पाशुपतान् स्पृष्टा-स्मृतिचन्द्रिकापाठ) २७ वि शेवा सर्व प्रकुर्वन्ति २६ का त (कामि) श्लेष्मातकतरुर्भूत्वा ११९ व पु 45 1 122 श्लोकत्रयमिदं पुण्य ८९ व शौ शैौनकोऽह प्रवक्ष्यामि ६५ शौ सू 2-21-1

       श्व

श्वपचान् पतितान् वापि १२१ व पु 45 श्वान दृष्टा ममान्यद्वा १४५ व पु श्वित्री च जायते मूर्ख ११८ व पु 45

        श्म

श्मशानमध्ये गत्वा तु ११९ व पु 45 श्मशानं यस्तु वै गत्वा १४५ व पु ष षष्ठ च सप्तमे चैव ६९ द 2-6