पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रमाणवचनादीना वर्णानुक्रमणिका २११ नरो नारायणश्चेव ८८ म भा (शा) नानिवेद्य हरे क्रिचित् १५० भारद्वाज 342-9 सहिता (8 अधिकार) न लक्षणान्तरं कुर्यात् १७ पार स (प्र) नान्तरा भोजन कुर्यात् १५० नवमं चापराध तु १४४ व पु नान्यं देव नमस्कुर्यात् ६४ बा नवाग्र ये तु त्रीहीणा १४६ व पु । नान्यो विमुक्तये पन्था ६८ व्या स्मृ 2 नवानामपि मूर्तीना १० पा स (च ) नापर कुलवृत्तादि १७७ वं 509 19-177 • • • नामद्वयं वा सिद्धान्त ७ पौ स 38-303 न विक्षिप्तमना भूत्वा ११४ सा स | नाम्ना सकीर्तन कुर्यात् ९५ पार स2-5 21-14 नारायण पर ब्रह्म १५४वं 465 न विष्ण्वारा धनात् पुण्यं ४९, ६१, ६४,नारायणात्मकान् देवान् ११२ ना मु १७३ व्या स्मृ 2-42 नारायणीयमौदध्य ३२ का न शब्दशास्त्राभिरतस्य मोक्ष १४९ आप नाविरतो दुश्चरितात् १४२ श्रु स्मृ 10-6 नाशौच कीर्तने तस्य १६८ क व 2-24 न शास्त्रार्थस्य शास्त्राणा ५ सा स21-47 नास्तिक्यादथवालस्यात् ६८ व्यास्मृ 2 न शौरिचिन्ताविमुख ७५ वेि ध नास्ति सगतिरस्माकं ७४ न सन्निधानं च हरे १६ पा स (च) नाहकारान्न संरम्भान् ७७ म भा 21-79 नि न स्नानमाचरेद्भखका १०४ म 4-129 निक्षिपन् जीवितमिव १५७ व. 491 न स्पृशन्मामनादृत्य १४१ न हि कल्याणकृत् कश्चित् १७३, भ गी. निक्षिप्य चिरमात्मान ५४, ५६,

6-40                                   125 ना मु

न हेि निन्दा निन्द्यं २५ निखिल चाग्यधीकुयत् ८५, सा स

                                                 6-211

न हेतुवादाल्लोभाद्वा ७७ म भा निग्रहानुग्रहौ चैव १२२

      ना                      निजकर्मादिभक्तयन्त ८० गी स 31

नाथयामुनपूर्णादि ८० पा र नित्यनिर्दोषनिस्सीम १७८ व. 521 नानयों न च नैष्फल्य १७७, व 506 नित्यनैमित्तिकै काम्यै ११२ वं 76 नानाव्यूहसमेत च-६ पौ स 38-295 नित्यनैमित्तिकैर्युतै ६९ द स्ट 2-2 नानाशयवशेनैव ७ पौ सं 38-304 नित्यमाराधयेद्धरेि ६५ व्या स्मृ 2-42

ना