पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

200==== प्रमाणवचनादीनां वर्णानुक्रमणिका ==== कल्याणावरणान्त यत् ५०, १२६ पा स (च) 13-4 कुर्यादाचमनं विप्र १०१ पार स 2-63 कुर्याद्वा यदि वा मोहात् ३८ पार स 10-323 कुर्याद्वै बुद्धिलीनं तु ८४ सा सं 6-203

           का

काङ्क्षन्तः कर्मणां सिद्धिं १४० भ गी4-12

कुलटाषण्डपतित १३४ शा स्म 3-18

कुलं च व्याधितं चैव १८ पार स (प्रा)19-557 कान्तागणैश्च लक्ष्म्याद्यै १२ पार स. (प्रा) 19-177 कुवासना कुबुद्धिश्च ११६ पौ स 1-32 काम तान् धार्मिको राजा ११३ पि स्मृ () कुसीदमेके विहरन्ति ७७ र आ काम्योऽपि वा भवेत्तस्य १५१ बो कुसुमाना निवेद्याना १२१ व पु अ45 कायक्लेश तदुद्भदूत ६० व्या स्मृ 3-2 कारणागमसिद्धान्त १३ पा स (च.) 19-( 0) कुहेतुश्च कुभावश्च ११६ पो स 1 32

काल सर्वमिहाभ्युपेत्य ७८ पा र काष्ठालामे तु रोगे वा १०१ पार स 2-61

                कू

कूर्मवच्चतुर पादान् ११४, १२५, १४९ सा स 6-188

         कि 

किं केिं न साध्यं भगवत् ७२, ९२ ना मु केिं त्वया नाचैितो देव १७४

           की

कीर्तनादेव कृष्णस्य ११७, १६९ श्री भाग 12-3-51 कीर्तयेयं नमस्येयं ९२ ना मु

        कु

कुठारज्याहलास्राय ९५ पार स 2-13 कुमुदादीन् गणेशाश्च १५७ व 489 कुर्याच्चेदेवमादीनां १७ पार सं

          कृ

कृतस्वल्पाशकोऽन्यस्य १७७. व 507 कृतापराधः कृपया १५ व 476 कृते निष्कल्मषे शुद्धे १२४ व 86 कृवात्मनः प्रीतिकरी १६३ वि ध (शौ) 103-16 कृत्वा सप्रोक्षणं पूर्वं ११ पा स (च ) 19-126 कृत्वैव मनसा योग १५४ वं 468 कृपयैवास्य देवस्य १४२. १७९ व 524 कृमिभक्ष्ये पतेद्धोरे ११९ व पु अ 45 कृष्णकम्बलसवीत ११८ व पु अ 45 कृष्णरूपाण्यनन्तानि २३