पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

198=== प्रमाणवचनादीना वर्णानुक्रमणिका ===

ऋग्गाथा कुम्ब्या 2६ ऋ ऋग्वेदं भगवोऽध्येमि २५ छा उ 7-1-2 ऋत्विक्पुत्रो गुरुर्भ्राता ७० द स्मृ 2-25 ऋषयेऽष्टाक्षरस्यान्त १५३, व 461 ऋष्यादिपूजिते स्थाने १९, २०, ३४, का

एककालाश्रितानां च ४७ ज स 22-67 एकत्र दीक्षितस्तन्त्रे १३ पा-स (च) 19-131 एकत्रिपञ्चसप्तादि ११४ एकत्रिंशापराध तु १४६ व पु एकविंशापराध तु १४५ व पु एकश्रृङ्गादिकानां तु ९५ पार सं 2-11 एकस्मिन्नप्यतिक्रान्ते ७३ इ स 18-82 एकस्यैव हि कालस्य ४७ ज स 22-66 एकहस्तप्रणामश्च १२२ एकहस्तप्रणाम च १४५ व. पु एकं यदि भवेच्छास्त्रं १७२ इ स 33-105 एक कृष्णनमस्कारः १७३, वि ध 1-38 एकादशापराधस्तु १४४ व पु । एकान्तिभिरनुष्ठेय ५४, ९२ ना मु एकाहाच्छुद्धयते विप्र १७० वि ध एकेन पाणिना यस्तु ११५ श्री भा 10-22-21 एकैक बहुभिः भेदैः ७, पौ स 38-303 एकैक भिद्यते तन्त्रम् ९ पा स (च) 19-112 = एकैका ह्रासयन्मात्राम् १०१ पार स्म 2-57 एकैव मूर्तिराराध्या १० पा सं, ( च) 19.113 एकोनत्रिंशापराव १४६ व पु एकोनविंशापराधं १४५ ब पु एकोऽपि कृष्णे सुकृतप्रणाम १७४ . म भा (आश्व) 46-123 एको हेि श्रूयते देव ४७ ज सं प 22-64 एतत्क्रियाविरोधीनि ९३ व 37 एतत्तु त्रिविधं विद्धि ३९ पार स 10-336 एतत् पुराणसिद्धान्तं ३१ एतद्धयानं च योगश्च ७६ द स्मृ 7-21 एतद्वैदिकमुद्दिष्ट २२ एतद्व पञ्चरात्राख्यम् ३२ का एतस्मात् प्राप्यते ७ पौ स 38-306 एतस्मादपि चेकैका १०० पार स 2-51 एता अन्याश्च राजेन्द्र २५ म भा (आश्व) 104-89 एताभि प्राञ्जलिर्नित्यम्109 एतैरेव हुतं यत्तु ७० द स्मृ 2-25 एतै समस्तैव्यस्तैर्वा १०५ एवमष्टाक्षरेणैव १७४ अ ब्र (ना)2-39 एवमादिषु चान्येषु १६ पा स (च) 17-45