पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रमाणवचनादीनां वर्णानुक्रमणिका

अतो न हानिर्मन्त्राणां १७८ व 518 अतोऽन्यथा न दोषोऽस्ति १२८ सा स 21-31 अत्यन्तसाध्वसविनय-१६० वै ग अथ परमैकान्तिनो भगवदाराधन ५५ ५६, १३८ नि रा अथ पुष्पाणि त्रिविधानि १३०-१३४ भो अथ प्रद्युन्नमन्त्रं तु ८४ सा स 6-208 अथ भो भगवन्त याचेत ७८ र आ अथागत्य गृहं विप्र ६० व्या स्मृ अयादौ समुपक्षिप्त ४५ पा र अथार्घ्यपाद्याचमन १५६ व 486 अथोपक्रम्यते नित्य ८० पा र अदत्तानामुपादान १३६ म 12-7 अदत्तान्युपभुञ्जान १३६ म 4-202 अदत्वा सुमनो यो वै १४६ व पु अद्यप्रभृति हे लोका ७४ अधम तु क्रयक्रीत १३० पा स (१) अधरोत्तरयोगेन ८४ सा स 6-2011 अधिकारोऽनुलोमाना ४६ पा स (च)1-4 अधिकारोऽस्ति सर्वत्र २७ कामि (का त) 1-125 अनन्तभोगशयन १५६ व 484 अनन्त विष्णुसन्निधौ १०७ यो-या अनन्यदेवताभक्ता १४० अनन्यदेवतास्थायिनि १ पा र अनन्यशरणस्त्वत्पादारविन्द-१३९ नि रा अनन्याश्चिन्तयन्तो मा ७५ भ गी 9-22 अनर्थकमसंबद्ध २९ सा स 22-53 अनागता तु ये पूर्वां ११३ पि स्मृ अनादृत्य च ये यान्ति १२० व पु 45 अनामिकान्त देवेश १०८ सा स अनिच्छयापि सस्पृष्ट १७३ ह अ 24 अनिबद्धप्रलापश्च १४९ म 12-6 अनिबद्धप्रलापान् ये १२० व पु अ 45 अनिरुद्ध च मा प्राहु २४ म भा (आश्व) 104-87 अनिर्वाहकमाद्योते २९ सा स 22 53 अनिश भगवद्बिम्ब १५४ वं 466 अनुत्तं यत् स्वयव्यत्के ३३ का अनुक्तान्यर्थजालानि ३५ का अनुक्ताश्चान्यतन्त्रेषु १७ ना अनुगम्य यथा प्रेत १२० व पु 45 अनुतिष्ठन्ति ये कर्म १६ पा स (च) 21-81 अनुपुरमनुरुन्धन् ७९ पा र अनुयागं तत कृत्वा १५२ ना मु अनुयागादिक चाथ १५६ वं 487 अनुश्राव्य तत कुर्यात् १४८ बो अ अनुश्राव्य तत कृत्वा १०८ बो अनेकभेदभिन्नं च ३१ का अनेन क्रमयोगेन ८५ सा सं 6-210 ) अनेन विधिना स्थाप्य २२ भृ अन्तरा चान्तरा वाम ९८ पा सं (च) 13-14 ३अन्तर्जानुगत कृत्वा १०० पार सं 2-25 अन्तवत्तु फलं तेषां ६४ भ गी 7-23 अन्ते महोत्सवं कुर्यात् ११ पा स (च ) 19-128