पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

== श्रीपाञ्चरात्ररक्षानिर्दिष्टानां प्रमाणवचनादीनां वर्णानुक्रमणिका। == [अस्मिन् ग्रन्थे विद्यमानस्य एकैकस्य च श्लोकार्धस्य प्रमाणवाक्यस्य च आदिमो भागः समुद्धृतोऽस्याम् अनुक्रमणिकायाम् । तदनन्तर सूचिताः नागरसङ्ख्या कोशस्यास्य पुटांकान् , ततः परं विन्यस्तानि अक्षराणि तत्तत्प्रमाणग्रन्थान् , तदुपरि विन्यस्ता अराबिक्-सङ्ख्या तत्तत्कोशस्य अध्यायश्लोकादीनां च सङ्ख्या क्रमेण निर्दिशन्ति । अत्र निर्दिष्टानि ग्रन्थादिसङ्केताक्षराणि कान् कान् कोशादीन् सूचयन्तीति ग्रन्थ-ग्रन्थकर्तॄणां वर्णानुक्रमणिकाया ज्ञातव्यम् ।

         -------

अकण्टकद्रुमोत्थाश्च १२८ सा स 21-25 अकर्मणोऽस्य तत्कोप १५ पा स (च) 21-78 अकर्मण्यानि पुष्पाणि १४४ व पु अकर्मण्यानि वक्ष्यामि १४३ व पु अकारादुत्थित बीजं १५४ व 463 अक्लेशेन शरीरस्य ६३ म 4-3 अङ्गगुणविरोधे च १६७ पू मी 12-2-25 अचल योगपट्टेन ८४ सा स 6-201 अच्छिद्रपञ्चकालज्ञ ५२ म भा (आश्व) 118-33 अजस्वाष्टाक्षर मन्त्र १५१ बो अजीर्णरसमाविष्ट १४६ व पु अज्ञानतोऽप्यशक्त्या वा १५५ व 475 अज्ञानादथवा ज्ञानात् १४२, १७८ व 519 अज्ञानदथवा ज्ञानादशुभ, १५५ वं 476 अज्ञानादथवा मोहात् १४ पा स (च) 21-51 अज्ञानादथवा लोभात् ६९ द 2-3 अञ्जनालेपनै स्रग्भिः १२६ पा स (च) 13-29 अटवी राजधानी च ६२ शा 4-191 अण्वप्युपहृत भक्तैः , १७४ श्री भाग 10-81-3 अत एवार्चनाङ्गानि १७८ व 514 अतस्त्वमेव त्वा देव्यौ १५७ वं 497 अतोऽनङ्गीकृताशेष १४२, १७९ वं 52