पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६७
तृतीयोऽधिकारः

स्रोतस[१] इव विश्रमान्तरितस्य योगस्यावसर । अवसरान्तरेऽप्यैकाग्र्यसम्भवे कर्मान्तरसङ्कोचेन स्वीकार्य इति[२] प्रागेवोक्तम् ॥

 एव वर्तमानस्य सर्व कालोऽप्यवन्ध्यो भवति । सर्वे व्यापारा

कैङ्कर्यरूपा भवन्ति । सर्वोऽप्यानुषङ्गिको भोग क्रीडाशुकक्षीरास्वादन्यायेन

पञ्चकालपरस्य सर्वो
व्यापार कैड्कयरूप ।

स्वामिभोगशेषभूतो भवतीति, भगवत्कैङ्कर्यैकरते परमैकान्तिनोऽनादिमायानिशावसानेऽनन्तमोक्षावसरप्रारम्भे च प्रत्यूषवदास्थितोऽयमायु शेषकाल इति स चायमौत्सर्गिक क्रम उक्त । अपवादे तु व्युत्क्रमविलोपादिप्रवृत्ति ।

तथा हि--उपवासदिवसेष्वेकादश्यादिषु अनुयागस्य लोपो भवति । सप्ताङ्गमेव

पञ्चकालानुष्ठान-
क्रमस्य क्वचित्
अपवाद ।

[३] तदानीं यजनम् । अत एव चानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्ति । तदर्थकालश्च[४] तस्मिन् दिवसे स्वाध्याय-योगादिष्वन्यतमेन यथोचितं यापनीयः । कदाचित् द्वादश्यादिषु प्रभाते पारणं भवति । तदर्थं पूर्व यजने[५] कृतेऽपि स्वकालप्राप्त मध्यन्दिनयजनं सप्ताङ्ग तिष्ठति । वैशेषिकार्चनेषु बहुषु एकदिवसे क्रमात् संभवत्सु " अङ्गगुणविरोधे च तादर्थ्यात्" इति न्यायेन उपादानादिप्रवृत्तिर्लेशतः प्रतिरुद्धयते । तत्र पूर्वदिवसार्जितैर्द्रव्यै परोपनीतैर्वा तत्तक्रियानिष्पत्तिः । यजनं च सर्वस्मिन् कालेऽभ्यनुज्ञातम् । खिन्नवृत्तेरन्यपरस्यातुरस्य कलहाद्युपद्रुतस्य च भोजनात्

  1. स्रोत इद-क, ख, च, झ
  2. स्वीकार्यमिति-ख, ग, घ, ङ, छ
  3. च कार क, ग, च, झ कोशेषु नास्ति
  4. तदर्य कालश्च-घ, ड, छ
  5. पूर्वयजने-क, ख, ग, झ