पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
श्रीपाञ्चरात्ररक्षा

वात्सल्यौदार्यसौशील्याद्यनन्तगुणराशिना[१]
अशरण्यशरण्येन कृपया परया स्वया ।
सस्मितालोकमधुरमाहूयाद्भुतया गिरा ॥
दत्त तत्पदयोर्युग्म स्वयमेव स्वमूर्धनि ।
वहस्तच्चरणस्पर्शनिहिताशेषकल्मष
आसित्वा सुचिरं तस्य पुरत परया मुद्रा ।
समुत्थाय ततस्तस्मै भूयो भूय प्रणम्य च ॥
स्मारायत्वा स्वक धाम तद्यानाय प्रणम्य च ।
दत्वाथ पादुकायुग्म तत्र देव समानयेत्[२]
सपत्नीक सानुयात्र सद्वारपगणेश्वरम् ।
ततस्तदर्हविन्यास सूपधान स्वलकृतम् ॥
अनन्तभोगशयनमधिरूढे परात्मनि ।
आसीनयोस्तथा[३] देव्योर्देवपार्श्वे यथायथम् ॥
आसीनेषु यथाभागं सेनान्यादिषु सर्वत ।
अथार्ध्यपाद्याचमनताम्बूलादि यथोचितम् ॥
देवाय देवीयुक्ताय सानुगाय निवेद्य च ।
प्रणम्य दण्डवद्भूम्या भूयो भूय पुरो हरे ॥
अनुयागादिक चाथ चिकीर्षन्नाह्निक विधिम् ।
दत्तानुज्ञ परेणापि गमनायात्मनो वहि ॥
निर्गन्तुकामो निक्षिप्य देव दौवारिकादिषु ।
समय सानुतापश्च चण्डादीन् द्वारपालकान् ॥

  1. गुणशलिना-घ, डु, छ
  2. समापयेत्- घ, ङ, छ
  3. तदा- क, ख, ग, च, झ