पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
श्रीपाञ्चरात्ररक्षा

 भगवन्मन्दिरे च तत्तच्छास्त्रोदितान् अपचारान् परिहरेत् । एवं तु

द्वात्रिंशदपचारा ।

श्रीवाराहे पुराणे द्वात्रिंशदपचारा पठिता

"श्रीधरण्युवाच -

"देवदेव जगन्नाथ श्रुत त्वत्तो मयाखिलम् ।
यान् कृत्वा योग्यतां यान्ति तव वेश्मप्रवेशने ॥
तान् ब्रूहि देवदेवेश भक्तवत्सल माधव ।"

श्रीभगवानुवाच -

"अपचारानहं वक्ष्ये तच्छृणुष्व वसुन्धरे ॥
गीतवादित्रनृत्तादिपुण्याख्यानकथाश्च ये ।
लोपयन्त्यथ पारुष्यैर्मम वेश्मसु मानवा ॥
ते यान्ति वसुधे पापा नरकानेकविंशतिम् ।
ततस्तेऽपि महाभागे गार्दभीं योनिमाश्रिताम् ॥
वर्तन्ते तत्र वै देवि सप्त जन्मानि सौकरीम् ।
वस्त्रेणाच्छाद्य देहं तु यो नरः प्रणमेत्तु माम् ॥
श्वित्री च जायते मूर्खस्त्रीणि जन्मानि भामिनि ।
कृष्णकम्बलसवीतो यो नरः प्रणमेत्तु माम् ॥
चण्डालयोनितां याति जन्मानि नव पञ्च च[१]
तैलेनाभ्यक्तसर्वाङ्ग उपानद्गूढपादक ॥
यो नरः प्रविशेद्गेहं मम भूतधरे शुभे ।
स याति गृहपालानां योनौ[२] जन्मत्रयं शुभे ॥"

  1. भुवि पञ्च च- घ
  2. गृहजालानां योनि-घ,ड,छ