पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
द्वितीयोऽधिकार

प्रशस्तनपूर्णशास्त्रार्थपरिग्रहौचित्यस्य प्रागेव दर्शितत्वात्. [१] भाष्यकार तदन्तेवासिप्रभृतिभिश्च प्रपत्त्येकनिष्ठैस्तदनुसारेण भगवद्भजनस्योक्तत्वात् तद्योग्यैश्चाद्ययावत्तदनुष्ठानस्य यथाशक्ति परिग्रहात् , अनिपुणपरित्यागम्यानादरणीयत्वात्[२] "यच्छील स्वामी तच्छीला प्रकृति" इति न्यायेन ।

"नाहङ्कारान्न संरम्भान्नामर्षान्नार्थकारणात् ।
[३] हेतुवादाल्लोभाद्वा धर्म [४]जह्या कथचन" ॥

इति वदता भगवता वसुदेवनन्दनेन स्वामिना तद्दासै समशीलैर्भवितव्यत्वात्, स्वामिसप्रीणनस्वरूपानुरूपवृत्तेश्च सर्वाभिमतत्वात्, तत्प्रीणनस्य च नित्याना मुक्तानामिव च मुमुक्षुभि प्रत्यक्षेणावगन्तुमशक्यत्वात् , 'श्रुति स्मृतिर्ममैवाज्ञा' इति तदुक्त्यनुसारेण शास्रादेव तत्प्रीणननिश्चयात् 'येनास्य पितरो याता ,' ' पञ्चरात्रोदितान् वापि ये स्ववंश्यैरनुष्ठिता ' इत्यादिप्रतिपादितप्रकारेण तत्तत्संहिताभेदभिदुरेषु परमात्मसंप्रीणन प्रस्थानभेदेषु काचिन्मर्यादामवलम्ब्य स्वतन्त्रप्रपत्तिनिष्ठैरपि स्वाधिकारोपदेशाद्यनुरुरूपम्

"कुसीदमेके विहरन्ति सर्वे
 [५] आशीर्वदन्तो ददत्यत्र किचित् ।
पर्यन्तलोकास्त्विह ते भवन्ति
 अनाशिषस्तु विजयायानन्ताय " ॥

  1. भाष्यकारान्तेवासि—क, ख, ग, च, झ.
  2. अनिपुणपरित्यागस्यानादरणीयत्वात्-क, ख, ग, झ पुस्तकेषु न दृश्यते ।
  3. भेदवादात्- क, ख, ग, झ
  4. जह्यात्- क, ख, च, छ, झ
  5. यच्छब्द च कोशे नास्ति