पृष्ठम्:श्रीपरात्रिंशिका.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
परात्रिंशिका


एकार-रेफ-अकार-वकार-अकारादिपदवाक्ययो- जना । उक्तं च स्वच्छन्दतन्त्रे

'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं३६ समवतारयत् ॥'

इति । एवं च अनुग्रहशक्तिः सततं सर्वप्रमातृषु अनस्तमितैव३७, -इति सैष षडर्धसारशास्त्रैकप्राणः पर एव संबन्धः३८ । अत्र अनुत्तरे संबन्धा-


३६ गुरुशिष्यपदे इति शिवशक्तिलक्षणे । तन्त्रमिति विमर्शलक्षणं शास्त्रम् ।

३७ संविदमेव अनुप्रविश्य व्यवहारभाजनं भवति इत्युक्तेः ।

३८ यदुक्तम्

 शिवस्य परिपूर्णस्य परस्यामिततेजसः ।
 तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरः॥
 सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः ।
 अवान्तराच्च योगेन सादाख्यात् क्रमशः पुनः ॥
 प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः ।
 तृतीयस्तु पुनर्देवि श्रीकण्ठे नन्दिना सह ॥
 द्वाभ्यां देवात्तु स त्वेवं तेन दिव्यः प्रकीर्तितः ।
 ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥
 चतुर्थस्तद् भगवता दिव्यादिव्यः प्रकीर्तितः ।
 व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥
 शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः ।
 इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥

इति । अत्र च ऐकात्म्यस्यैव भेदगन्धस्यापि विगलनात् सर्वसर्वात्मतालक्षणपूर्णत्वात् पर एव संबन्ध इति