पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

दनीयेदन्तोपपत्तौ उ[१]पपद्यते, न च शुद्धपरमेश्वरचिन्मयरूपापेक्षं भिन्नप्रथात्मकमिदन्ताख्यं रूपमुपपद्यते - इति आच्छादनीयानुपपत्तौ तद्वशेन तदाच्छादकतापि अहंभावस्य नोपपन्ना, इति तथाविधेश्वरबोधानुपपत्तिः, तदनुपपत्तौ च न किंचित् भासेत-कारणाभावात् , इत्युक्तमसकृत्, भासते च इदं तद्भासाव्यतिरेकरहितमपि परमेश्वरशक्तित एव बहिः प्रथते-कारणान्तरासंभवात्, स्वसंविदि च संविद एव सर्वमयत्वप्रथनात् । तदेवं स्वात्मरूपं जगत् भेदेन भासमानं प्रकाशात्मन्येव अहमात्मनि भासते सामानाधिकरण्येन, इति इयता एतावत् अवश्यमेवाक्षिप्तं - यथा ईश्वर एव कस्यापि वेदितुर्भिन्नान् वेद्यान् अहन्तया पश्यति, यश्चासौ कोऽपि वेदयिता सोऽपि भासनात् स्वात्ममय एव-इति स्वात्मनि तथाविधाः शक्तीरधिशेते


पं० १६ ख० पु० एव तावदिति पाठः ।



  1. विद्येश्वरादिरूपायामिदन्तायां सत्यामुपपद्यते नान्ययेति ।