पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टटिप्पनकसूची ३२३ विषयः विषयः पृष्ठाका च्यन्सराणामविधवम् २७१ | वर्णपश्चकम् २६६ मनलाएकन् १७४ म्लेच्छदेशाः २७८-२७९ अनगिरिचतुष्कादि १७७ | द्वात्रिंशन्नाटमानि २८५-२८९ साइजातिशयचतुम्कम् १८२ | चन्दिणीच्छन्दसो लक्षणम् २९३ खरसप्तकम् १८३ | प्रबोधितावृत्तस्य लक्षणम् साधुधर्मस्य दशमिधत्वम् १८६ लक्ष्नीवृत्तस्य लक्षणम् निपदी १८८ ज्योत्स्नाच्छन्दसो रक्षणम् सप्त महर्षयः १९७ अनर्थदण्डस्य चतुष्प्रकारता अप्सरसां नामधेयानि ३११ मथसप्तकम् चतुरङ्गं सैन्यम् द्वासापतिः कलाः असति-प्रसूति सेतिकादिमानम् २१३ क्षीराश्रयादिलन्धिखरूपम् अष्टाददा लिपयः २१४ ३१९ मरतवर्षस्य पट् खण्डाः भयस सकम् २१६ संपरस्य विविधता इतिपटकम् पश्चधाराप्रपना व्यसनसतकम् ३४१ नन्यावर्तस्पार्थः नरकसप्तकम् पल्योपमस्य व्याख्या आन्तरवैरिपटकम् २२० ३५५ शिर' शब्दविचारः वासकसमाया रक्षणम् २२० ३५७ पूर्वेतिसरूपायाः स्पष्टीकरणम् २२८ अष्टादशश्रेगिविचारः यापायचतुष्कम् २३२ प्रोणपतनकर्यटादीना वरूपम् क्रोधादेधातुर्विष्मम् २३२ आचाम्टस्वार्थः गतिचतुष्टयम् २३२ | पृतनापाः खरूपम् अनन्तचतुष्टयम् २३२ | अक्षोहिण्या वर्णनम् ३८६ भास्यो नया २३४ | उत्यापनीलक्षणम् जम्मकादेवाना सरूपम् २३६। घुणाक्षरन्यायः चतुर्थादितपः २१२/ धातकीखण्डस्य रूपरेखा उत्तरगुणाः २५१ लेइयाया दैषिष्यम् बाहारस्य पातर्विध्या २४४ आषाकर्मस्वरूपम् 'सहस'शब्दस्य पुनपुंसकलिगत्वम् २३५ | जैनौवेदचढण्यी ११५ अशुलहस्तादिमानम् २५५ धर्गचक्रियकरादीना मासगि नव मूदानि २५६॥ प्रदक्षिणाया अपः ५१८-४२० ३६२ . 4 वर्णन लिपटिशख्यपाए एप- चरितगतर