पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख-परिशिधम् ५९५ श्रीन पिण्डान् समनीया-नियतात्मा रहनतः। हविण्यानस्य वै मास-मृपिचान्द्रायणं स्मृतम् ॥ चतुरः प्रातरनीया-चतुरः सायमेष च । पिण्डानेतद्धि बालानां, शिशुचान्द्रायणं स्मृतम् ।। पिण्डानष्टौ समश्नीयान्-मासं मध्यन्दिने रवौ । यतिचान्द्रायणं खेतत् , सर्वफल्मपनाशनम् ।।" (५) कर्मचक्रवालतपः कर्मचक्रबालनपो द्विविधं लघु, बृहछापु (तपोरल० भा. १, ५.५) यया- "विधाय प्रथम पाटं, यष्टिमेकान्तरांस्वथा । उपवासान् धर्मचक्रे, कुर्याद् ब्रह्मयी(१२३)वासरे।" वृहत्त्वेवम्-पूर्वमष्टमं ततश्चतु पष्टिमुपवासानेकान्तरपारणाय । पुर्यात् प्रान्वेऽप्यष्टमम् । एवं ७० उपवासाः ६६ पारणाश्च । (६) द्वात्रिशकल्याणकं तपः पतत्स्वरूप (तपोरन. भा. १, पृ. ११०) यथा- "उपवासनयं कृत्वा, द्वात्रिशदुपवासकाः । एकमतान्तरास्तरमा-दुपवासवयं वदेत् ॥" (७) आचाम्लवर्द्धमानतपः अस स्वरूपं (तपोरन. भा. १, पृ. ११६) पयम्-

  • उपवासान्तरितानि च शठपर्यन्तं तथैफमारभ्य ।

वृक्षा निरन्तरया भवति तदा चाम्लवमानं प॥"