पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकम् बचमध्ये कृष्णपक्ष--मारभ्या प्रतिपत्तिथि । कार्या पञ्चदशमास-दत्तिभ्यां हानिरेकतः ।। अमावास्याश्च परचो, मासदत्ति विवर्द्धयेत् । यावत् पञ्चदशेष स्युः, पोर्णमास्यां च भासतः ॥ एवं मासद्भयेन स्यात्, पूर्ण प यक्वकम् । 'चान्द्रायणं यतेत्ते, समा मासस गेहिनाम् ॥ एकोनविंशे पश्चाशकेऽपि.- "चंदायणाय वहा अणुलोमविलोमओ वोमवरे । भिक्साकवलाण पुढो विष्णेश्रो वृद्विहाणीहिं ॥ १८॥ मुकमि पडिवयाओ नहेव बुट्ठीए जाव पण्णरस । पंचदस पद्विवचाहिं तो हाणी किण्ह पडिवखे ॥ १९ ॥ किहि पडिवय पण्पारस पाहाणीउ जाव इको छ । अवमस्स पढिवयाहिं, चुली पण्णरस पुण्याय ॥२०॥ एत्तो भिक्खामाणं एगा दुत्ती विचित्तरूवा वि । कुकुहिवयमे कवलस्स वि होइ विण्णेयं ॥ २१॥" पाराशरस्मृतेः प्रायश्चिचक्राण्डस्ल दशमाध्यायस्य माधवीयटीकायां (पृ० २४१) यथा- "विविध चान्द्रायणं पिपीलिकामध्यं यचमध्यं च।" उद्विषिश्चायम्- "अमावास्यां पौर्णमास्सा, बतं चान्द्रायणं चरेत् । मासान प्रवर्द्धयेत् सोमः, पन्न पञ्च च पञ्च प॥ एकेक बर्द्धयेत् मिण्डे, हे कृष्णे च हासयेत् । अमावास्यां न भुञ्जीत, एप 'चान्द्रायणों विधिः ।। एकैकं हासयेत् पिण्ड, कृष्णे शुले च कर्वयेत् । एतत् पिपीलिकामध्यं, 'चान्द्रायण'मुदाहृतम् ॥ . चर्तयेत् पिण्डमेकैक, शुळे कृपणे घ हासयेत् । एव चान्द्रायणं नाम, यवमध्यं प्रफीतिचम् ॥" पुनरपि प्रकारान्तरेण पान्द्रायणं त्रिविधं अपिघान्द्रायणं, शिशुचान्द्रायण पतिचान्द्रायणमिति तेपो वरूपं यम आह- १ सन्तुल्यता यदुकं मनुस्मृती (भ. ११, सो. २१६-२१९)। "