पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- कर्तव्यः शश्वदव्यग्ने-रपूर्वज्ञानसाहः ।। १०९ ॥ भुक्त्वाऽभ्येतर्ममाम्याशे, भृशमभ्यस्वतामिति । "जितो भयान् भयं भूरि, ततो मा हन मा इन" ।। ११० ॥ तथेत्युक्त्वा सार्वभौम-भयने भुजते स ते । तद्वचोऽप्यसठाः पठ-श्रकी श्रुत्वैतदसरत् ॥ १११ ॥ जितः कैरहमा ज्ञात, पाय, कुतो भयम् । एतेभ्य एव तदह, मा हन्यां देहधारिणः ॥ ११२ ।। मेदिनीदयिते तसिन् , प्रमादतमसाजते । श्राद्धा जितो भवानेवं, सारयन्ति यदा तदा ॥ ११३ ॥ घिग विद मे धर्मवैमुख्यं, हा हा संसारसक्तता ! ही ही प्रमादमित्रत्वं, हहहा विपयाग्रहः ॥ ११४ ।। असादनुशयादासीद्, धर्मध्यानावधानता । क्षणिका प्रावृपेण्यायां, क्षणदायामिव क्षणम् ।। ११५ ॥-निमिविशेषकम् प्रागर्जितोर्जिताभोग-भोगकर्मफलाद्भुताम् । भेजे भूमिविभुर्भूयो, विपयेवभिपङ्गताम् ॥ ११६ ।। अथान्येद्युरिदं सदा-ध्यक्षाः मापं व्यजिज्ञपन् । बहुत्वाद् युध्यते नैव, श्रावकोऽश्रावकोऽपि पा ॥११७ ।। ततोऽदिशद् विशाभीशः, सूदानयादि भोजनम् । देयं परीक्षया यूय-मपि सुश्रावकाः स यत् ।। ११८ ।। श्राज्ञानामुपनयनं घस्पठनार्थे घेदचतुष्टयस्य प्रणयनम् परीक्षितानां श्राद्धाना, रनन्वितयलक्षणम् । रेखात्रितवैकक्ष, काकिण्या क्षोणिपो व्यधात् ॥ ११९ ।। परीक्षिताः पण्मासान्ते, पण्मासान्ते नवा नवाः । तथैव चकिरे श्राद्धाः, काकिणीरतलाञ्छिता ।। १२० ॥ १ क-'मुक्वा'। २ कपायेभ्यः। ३ ख-'पदा ते मारयन्त्येवं, आपका भाषकारि- पः । मेदिनीन्यौ तदा तरिफन्, प्रमादतमसाऽवृते ॥ ४ स-मासीदनुशयादमाद । ५थ-कृत्वा परीक्षा दातव्यं भवन्तः पावका. ६ उपवीतम्।