पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्ग: चरित्रायम् ] ४१५ भूप! यद् रूपमाद्यं मे द्रष्टुमीप्टे नरो न तत् । इत्युक्ते हरिणा प्राह, भूयो 'विश्वम्भराप्रभुः ॥ ९७ ॥ रूपं वोऽप्रतिरूपं यद्, दिव्याकृति दिवस्पते ।। तेन प्रीणय मन्नेत्रं, शतपत्रं यथाऽर्यमा ॥ ९८ ॥ त्वमुत्तमः घुमांस्तेन, व्यर्था ते प्रार्थनाऽस्तु मा । अडाक्यरमेकं तन्-नयिष्ये दृश्यतां तैप ॥ ९९ ।। इत्युक्त्वा खाडली शक्रो, लसस्कान्तिमदीशत् । दिवाकरकरश्रेणी, सम्पिण्डोव विनिर्मिताम् ॥ १०० ।-युग्मम् कि मेघवाहनस्वात् खी-कृतामैरेंम्मदद्युतिम् । किया दम्भोलिपाणिस्याल, तत्मभा सम्भितामिमाम् ॥ १०१॥ बमारेन्द्रोऽगुलीदम्भा-दिति भूपी निभाल्य ताम् । प्रभामर समाना, मानसाऽन्तरमानयत् ॥ १०२ ॥-युग्मम् जगन्नाथ प्रणम्याथ, क्ष्मानाथमनुमान्य च। दिवं दिवस्पतिः प्राप, दृढमनोगतिजित्व ।। १०३ ।। ततः स्वामिनमानम्म, शकरचकालैपि । चित्ते निधित्य कृत्यानि, "विनीता नगरीमगात् ।। १०४ ।। इन्द्राङ्गली रसमयीं, फिलेन्द्रप्रीतिकन्दलीम् । विन्यसारचमच्चक्री, महृष्टोऽष्टाहिकामहम् ॥ १०५॥ ततः प्रभृति प्रोत्तम्मे-न्द्रस्तम्भमभिती भुवि । इन्द्रोत्सवः समारंभे, मायः सोऽद्यापि वर्तते ।। १०६ ॥? प्रभोपिहरणं भरतेग माइनतालापनम् 'अष्टापदा' रन्मत्र, व्यहरत् प्रभुरप्पथ । विश्वप्रबोधको भास्वा-नप्येकव स्थितोऽस्ति किम् । ॥ १०७ ।। ततः माह समाहूग, भरतः श्रावकानिति । इच्छामोज्येन भोक्तव्यं, भवद्भिर्मवने मम ॥१८॥ कृष्माघारम्भसंरम्भ, धूत्वा स्वाध्यायधीधनः । १ क-प्रष्टु' । २. भरत.। ३ स-'पृथा' । २ क-तत १५६म्मदप-मैधरहेरंग ऐरम्मदस्तस प्रभाम् । ६ -विनीता'।