पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिबाइयम्] प्रयोदशः सर्गः २७५ घिय मामेकदिनाहार-ग्रहणेनापि न प्रशुः । मानितखिर्जगन्मान्यो, जनसामान्यमप्यहो ।। ३८४ ॥ वंदसम्भावनोतं, प्रभूतं मे परामवम् । अपनेष्यति को नाम, नाथ नाथं बिना पस? ॥ ३८५।। यावत् तेजनि वात्सल्यं, सर्वेप्यन्येषु सूनुषु । मरयासीत् तायदेकसिन् , कुन तत् ते गतं प्रभो ॥ ३८६ ।। बाल्पेऽपि हृदयकोडे, सदा मां कृतवानसि । सम्प्रत्यपि ततो नाथ, हुन्मध्ये धृतपान किस्' ।। ३८७ ।। मश्रिणा प्रबोधनम् लोकमतरनालोक-शोकशङ्कापतिसङ्कलम् । ततस्तं वियमूल-मिव मन्त्रीत्ययोश्यत् ॥ ३८८ ॥ मृपा नालोकि लोकेश, इसनि मा वृथा कृथाः । भन्मानरो कृतामासः, स तवास्ते दिवानिशम् ।। ३८९ ॥ श्रितान्तास्वामिनि खान्ते, किमित्येतत् तमसार । अनकाय किमाकाशं, भासमानेऽपि भास्वति । ।। ३९० ।। किश्चतदपि चित्तान्त-पिचार विचास्य | गर्भस्थितस्य कस्यापि, पिता देवा विपद्यते ।। ३९१ ॥ बाल्येनीवा बाहुम्या, धृत्वा न्यखानने दृशौ । पिनार्पितां पिबत्येर्प, श्रुत्या नोल्लापनासुधाम् १ ॥ ३९२ ।। पहिस्तो मेहमागमन, रममाणं गृहाणे । प्रीत्योत्पाट्य रजोयुक्तं, जनकस्त न चुम्बति ।। ३९३ ॥ सम्प्रेक्ष्य जननी तस्स, श्रीमत्पुत्रानलतान् । उत्तधान्नाकर नैन, साऽथुनेत्रा चदखदः ॥ ३९४ ।। मा गुरुत्वैकाकिनी तात , पिता ते त्रिदिवं गतः । कस्तेमर्थितानेवं, ते बिना पूरयिष्यति ? ॥ ३९५ ॥ मा रोदीस्तात! ते सर्व, दास्ये वसनुजन्मनः । १.प्रभो। २ क-जगन्मान्य।। २ क-भग्यहम् । ४ तासलारजन्यम् । ५-नुत्तात्। ६ गतपितृको बालः । ७ यासप्रदेशार । ८ गतपितृक मालम् ।