पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ श्रीपद्मानन्दमहाकाव्यम् [ भीजिनेन्द्र- पूर्व-पश्चिमदिग्लम्पो-बिलासनिलपाविध ॥ १४६ ॥ 'सिद्धायतन'कूटेन, शाश्वतप्रतिमावता । शी सर्वेषु शेलेषु, मुकुटैनैव मण्डितम् ।। १४७ ।। तत्वे रिवाईतं धर्म, ग्रहरिय मरुत्पथम् । मुमनःसंश्रय रत-कूटनवेभिरक्षितम् ।। १४८ ॥ ऊर्च विशतियोजन्या, याम्योदीचीनपार्वयोः । धइन्हें व्यन्दरामास-श्रेयी कर्णावतंसमन् ॥ १४९ ॥ आमूलचूलिक रुप्य-शिलावलयशालिनम् । शिरोधृतशाश्ववाहद्-भवैः पुष्परियोज्यलम् ॥ १५० ॥ कृतमुत्तं मरुत्कम्पैः, शाखिशाखाभुजगजैः । चौ तदाप्तिमुदेवात्यं, 'वैसावं' प्रायगिरिम् ।। १५१ ॥ -एकादशमिः कुटकम् घरातो दशयोजन्या, तत्रोचं धरणाऽर्जया । पुराणि दक्षिणश्रेण्यां, न्यधात् पश्चाशत ममिः ।। १५२ ॥ पुरं श्रीरलन्पुर-चक्रवाला'अवयं परम् । पश्चाशनपुरमध्यस्थ-मध्यतिप्टनमिः त्यम् ।। १५३ ।। तथा तत्रोत्तरश्चेण्यां, धरणेन्द्रस्य शासनात् । पुराणि तत्क्षणं पष्टिं, निर्ममे विनमिर्नृपः ॥ १५४ ॥ बिनमिर्नगरं नाग-नायकानुज्ञया खयम् । मेने तत्पुरगर्भसं, नाना 'गगनचल्लम'म् ।। १५५ ॥ १ "सिद्धायतन कूटं १ दलिगमरताधनामधेयं २ च । खण्डमपातकूट ३ तुर्य तन्नागिभद्राख्यम् ॥ ८३ ॥ येतान्याय ५ पचममध पष्ठ पूर्णभदौ ६ घ । भवति तमिलाई ७ चोचरभरता च वैयमगम् ॥ ८४ ॥ वैशाध्ये नर कुटान्य ज्ञेयानि वत्र पूरीम् । सविधे सिकायतनं ततः क्रमात् मत्यगखिलानि ।। ८५॥" इति क्षेत्रलोकमकाशे पोदशे सगें। २क-यया'1३च-प० ।