पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] त्रयोदशः सर्गः २५५ तौ नत्यैनं विमानं त-नागनेतुरनुज्ञया । आरोहतः स सद्भुतं यश श्रेयश्चयाविच ।। १३५ ॥ पुण्येनेव वपुःस्थेन, नागनाथेन सङ्गती । विमानस्थौ प्रतस्त्राते, तरपथपर्यन तौ ।। १३६ ।। पुष्पफरिमाने उपविश्य वैतादयं प्रति गमनम् प्रभूपास्तिफलं लक्ष्मी, लक्षयन्तावथाक्षयाम् । प्रीति पित्रोः कच्छ-महा-कच्छगोस्लावयच्छताम् ॥ १३७ ॥ तथा अशुप्रसादोभू-न युप्मासु यथाऽध्ययोः । इत्ययोध्यापतेस्तो खं, विद्यैश्वर्यमशंसताम् ॥ १३८॥ आकार्यावळ वजनान, प्रीत्या परिजनानापि । विमानस्सन्मान-मिवारोहयतः स तौ ॥ १३९ ।। "तैरन्वितौ "धिनीतायाः, सम्भाप्य भरतादिकान । तौ गती प्रति 'वैताठ्यं', श्रियाऽदय करणं मृणाम् ।। १४० ।। मार्गस वर्णनम् पूर्या-ऽपरदिशी रत्न-मुग्धेनेवान्धिना श्रितम् । सीमाय सेतुं 'भरत'-दाक्षिणोदीच्यभागयोः ॥ ११ ॥ पक्षाशयोजनपू', याम्योदीचीनदेशयोः। लभमानं नमोलक्ष्या, वेदशियनविभ्रमम् ।। १४२ ।। - सक्रोशषड्योजनानि, यादमन्तमहीतलम् । भुचनेन्द्राणां भुवन--लक्ष्मीमिव निरीक्षितुम् ।। १४३ ।। पञ्चविंशतिसवानि, योजनानि समुन्नतम् । कर्त्त मुक्ताबालमिय, मौली चारकमालया ॥ १४४ ॥ यान्तीम्यां जनका वार्दि-मार हिमभूभृतः। 'गा'-'सिन्धु'भ्यां संश्लिष्ट, वाररूपं रसोमिभिः ॥ १४५ ॥ वहन्त 'खण्डअपाता'-'तमिसाऽऽद्धापहे गुहे। १प्रभुम् । २ आकाशमार्गेण । ३ भरतस । ४ क-भरसन्मान ! ५ खजन) ६ वैसाढ्य पर्वतम् । ७ २४ अलानि-- हस्त., ३ हजार १ धनः २००० धनभिः-१ कोशा ४ क्रोशा-१ योजनम् । ८ मन्तके । .