पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीपशानन्दमहाकाव्यम् [श्रीजिनेन्द्र- प्राग्विधौ विरचिते जनाः पुन-मुहिमध्यमधिरोप्य कक्षयोः । अमणि प्रतिनिधाय मार्दवं, प्रापिचास्तदनु सादत्तौपधीः ॥ ६ ॥ इत्युपायमपि तन्वतो जन-स्याहृतं न हि जरा परामृशत् । आफूले जगति पावकोऽज्वलन् । फाननेऽथ तरुसयजः ॥ ६१ ।। वृद्धिमाप दहनो दहन्नय, दिक्षु काष्ठ-क्षणमुख्यमृच्छिसः । धावति स लघु खलिप्सया, लातुमेनमखिलो जनोऽमितः ॥ २ ॥ उच्छिखे शिसिनि रतलब्धये, मुग्घधी से निजपाणिमक्षिपत् । खं कर कालनाय बालका, किं न लालयति कुन्डलिन्यपि ॥ ६३ ।। ज्यालयाजनि जनस्य दाहदा, स्वाग्रहाय विहिताग्रहस्य सः । पावकः कृपणनायफो यथा, याचफस विनिपेघवाचया ।। ६४ ॥ स्वामिन दहनदाइविह्वलाः, माहुरातुरतरा नरा इति । नूतनं किमपि भूतमद्भुतं, नाथ ! नी दहति पाहि पाहि तत् ॥ १५ ॥ स्वाम्यजल्पदयमनिरुद्गता, निग्धरुक्षसमयानुभावतः । स्निग्ध एव न न रूक्ष एव या, काल एप विलसेत् कदाचन ।। ६६ ॥ पार्थचर्तितणदारु सर्वतो-ऽस्यापसारयत सम्भिगृह्य तम् । न्यस पूर्वरचनादिहौषधीः, पावकेऽथ परिपच्य पादत ।। ६७ ।। ते तथा विदधिरे महीपधी-स्ता दाह दहनोऽप्यशेषतः । एत्य मुग्धमतयो दयोदधि, ते पुनर्जिनपतिं व्यजिज्ञपन् ॥ ६८॥ नेतरमिरयमसदार्पिता, एष एव हि गिलत्यनर्मला। लोलहेतिरसनाभिरीपधीः, किश्चनापि न ददाति नः पुनः॥ ६९ ॥ तैस्तदा प्रभुरिभाश्रयः समा-मापयत् सलिलसार्द्रमृत्तिकाम् । कुँम्भिकुम्भवलये वितत्य तो, कुम्भिकुम्भनिभपात्रमातनोत् ॥ ७० ॥ खाम्पजस्पदपराणि भाजना-न्येवमाचनुत ताम्यथाऽनले । संविपच्य कठिनेप्पथौपधी-यस्य तेषु पचताव सादत ॥ ७१ ॥ स्वामिशासनमिदं तथैव ते, तेनिरे सदनु मुम्भकारकाः । तेऽमयन प्रधमशिल्पकल्पना-मौरवात् प्रथमकारवोऽचनी ।। ७२ ॥ १ शीमम् । २ असाम् । ३ नपलव्यालारूपमिलामि । ३ गज० ५ प्रथमशिस्पिका । .