पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः सर्गः चरित्रालयम् ] २११ उक्षधेनुमहिपोट्वेसरं, कार्यकारि जगतोऽग्रहीन प्रभुः । कल्पवृक्षविरहे हि कल्पयेत्, का पर: सकललोकजीविकाम् ॥ ४९ ।। निष्प्रभायेषु कल्पपादपेषु प्रभोः पञ्चशिल्पदर्शनम् विश्वशासितरि विश्वनायके, विश्वलोकमानसः समीहितम् । सत्र कल्पयति कल्पपादपाः, सत्रपा इव न दृक्पथे स्थिताः ॥ ५॥ युग्मिधर्ममतिलय युग्मिना, भाज्यसन्ततिभृतो यतोऽभवन् । तावदर्थनसमर्थनेषु किं न क्षमा इति सुरद्रुमा ययुः ॥५१॥ स्वर्गिशाखिपु गतेपु जज्ञिरे, कन्दमूलफलमोजिनो जनाः। दैवलपित्मारसम्पदो, डिम्भका इस कदनभोजिनः ॥ ५ ॥ विश्वजीवननिमिचजन्मनः, सम्भृतेव सुकृतामृतैः प्रभोः। शालि-मुद्ग-णकादिकौपधी-भूः सुपात्र कृपयत् तदा स्वयम् ॥ ५३ ॥ ओषधीजनचय: वपोपधी-राजहार परितोऽप्यपाकिमाः । वास्तु तस्य नहि जीर्णतां प्रयु- धमर्पितमिवाङ्गनाजने ॥ ५४॥ मर्दय वंचर पाणिसम्पुटैः, कोमलास्तदनु भक्ष्यापी । अभ्यबादिति पध्वजो विभु-धितं जनमजीर्णबाधया ॥ ५५ ॥ आहता यदि जनस्तथा कृता-स्तास्तथापि न सुखाय जज्ञिरे । ये समावकाविनस्वसाजिन-स्ते रतिं दधति किं यथा तथा ॥ ५६ ।। पीडितान जिनपतिर्जगी जनान, पूर्वरीतिजननाअलार्दिताः । न्यस्य पत्रधुटिकान्तरे कियत्-कालमत्त सुखमापधीस्ततः ॥ ५७ ॥ तव तथाविधिविधावजीर्णता-दोपमापधिगणो व्यधामने। पूर्वमल्पविधिना हि साधितः, क्रोधवान् विकृतिमेव सेवते ॥ ५८ ॥ स्वाम्युपायमनपायमादिशद्, विष्टपस्य करुणापरः पुनः । दुःखिताहृितिमेव केवलं, यानुर्जनयितुं जिनेशिनुः ।। ५९ ॥ १ सन्तुल्यता यदुक्तं महाकविधनपालमणीकाया श्रीऋपापश्चाशिकाया (पृ.४०)- "पई चिंतादुलहाक्खमुस्वपलाए' अडचकप्पदुमै । अवइन्ने कप्पतरू, जयगुरू हित्या इव पोरसा ॥ ६॥" २ क-युस्मधर्म फ-खर्गशासिपुरे। ५ 'मग' इति भाषायाम् । ५ 'चगा' इति ६ ख-स्वपौषधी- भाषायाम्। ७त्वचर्मपावरू। ८पभदेव । ९ मक्षिताः। १० सादल। १२ क-वभाविधविधा।