पृष्ठम्:श्रीतत्वनिधि.pdf/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুয়ানি নিখ্রিীঃ । (w) २१७ अथ डकारस्यगृहदेवता कांचनप्रभः कुंचितदक्षिणपादः पृष्ठेनिक्षिप्तचाम्पादः प्रसारितोभयपक्षः हृदिबद्धांजलिपुटः नानाभरणभूषितः ॥ १ ॥ २१८ अंथ ढकारस्यसममातृक्देवता-तत्र बालहेिमूर्णा अपश्लाक्षमालात्ररहस्ता जटामकुटधारिणी हंसध्वजवाहना सर्वोलंकारभूपिता ॥ १ ॥ महेश्वरी रक्ताक्षा झुप्तपश्वलाक्षमालावरहस्ता जटामकुटधारिणी वृषभध्वजवाहना ॥२॥ कौमारी अरुणप्रभा अभयशक्कुिकुंटवरहस्ता मयूरध्वजवाहना सर्वांलंकारभूपता ॥ ३ ॥वैष्णवी श्यामा अजयशंखचक्रवरहस्तागरुड ध्वजवाहना सर्वालंकारभूपिता ॥ ४ ॥ घाराही श्यामवर्णा वराहमुखी अष्टभुजा दक्षिणादितःअक्षयमुसलखड्रचक्रशंखसेटहलवरधरा सिंहारूढा सर्वलंकारशूपिता॥५॥महेंद्री रक्तवर्णा चतुर्गुजा अग्नयशक्तिवज्रविरहस्ता गजध्वजवाहना सर्वोलंकारप्रूपिता॥६॥चामुंडा रक्तवर्णा चतुर्तुजा अभयकपालशूलवरहस्ता व्याघ्रचर्माबरधरा सर्वांलंकारभूपिता ॥ ७॥ २१९ अथणकारस्यविष्णुर्देवता पद्मकिंजल्कनिभाः.चतुर्भुजः पद्मगदाचक्रशंखधरः पीतांबरः सर्वालंकारशूपितः स्थितः ॥ १ ॥ २२० अथतकारस्यअच्युतोदेवता पीतवर्णः चतुर्भुजः शंखपप्रचक्रगदाधरः श्रीभूसहितः सर्वालंकारमूपितः ॥ १ ॥ २२ अथथकारस्यपुरुषॊत्तमोद्देवता चकपद्मशंखगदाधरः चतुर्भुजः स्फटिकवर्णः सर्वालंकारभूषितः ॥ १ ॥