पृष्ठम्:श्रीतत्वनिधि.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(૪૦ ) श्रीतत्त्वनध २१० अथ चकारस्य-- नंदकोदेवता शेर्ष पूर्ववत् ॥ १ ॥ कारः २११) अथ छकार्स्ययमोदेवता कालवर्णः अभयदंडपाशवरहस्तः महिषारूढः करालवदनः ॥ १ ॥ २१२ अथजकारस्यमुसलीदेवता सस्यश्यामः निराकृतिः दक्षिणहस्ते तर्जनीमुद्रान्वितः कटिविन्यस्तवामहस्तः मत्तकेस्वचिह्नांकेितः सर्वाजरणशूषितः ॥ १ ॥ २१३अथ झकारस्यअंकुशधारीदेवता हेमवर्णः निराकृतिः दक्षिणहस्तेतर्जनीमुद्रान्वितः कटिविन्यस्तवामहस्तः स्वचिह्नांकितमस्तकः सर्वारणभूषितः ॥ १ ॥ २.१४ अथ भकरस्य-- भृगुर्देवता दूर्वादलश्यामः दक्षिणहस्तेविज्ञानमुद्रां वामेपुस्तकंचदधानः उपवीतजटादिोिर्मुकः ॥ १ ॥ २१६ अथटकारस्यकूर्मेदेवता कांचनसनिनः अपिचकशंखवरदहस्तः पीतांवरपरः सर्वलंकारनूर्षितः ॥ १ ॥ २१६ अथठकारस्यपट्टाभिरामदेवता श्यामवर्ण: पीठेमध्येसुखासीनः तद्वार्गेहेमवर्णी' ता पुरतः कनकवर्णोहनुमान् पश्चिमेहेमवर्णोलक्ष्मणः पार्श्वयोः श्यामवर्णो भरतः रक्तवर्णःशत्रुघ्नश्च वायव्ये हेमपिंगलः सुग्रीवः कालवर्णोविीपणः रक्तवर्णोगदः कनकवर्णे जांबवान् एतैः परिवृतः सर्वालंकारभूषितः ॥ १ ॥