पृष्ठम्:श्रीतत्वनिधि.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ) श्रीतच्वानेधौ ६२ अथ रुद्गiशदुर्गाध्यानमू-(कारणागमे ) पादांरुद्रांशदुर्गामन्सास्मरामि ॥ श्यामवर्णः ॥ १ ॥ ६३ अथ अष्टभुजाकालीध्यानम्-(कारणागमे) श्र्यामवर्णः ॥ १ ॥ ६४ अथ विनदुर्गाध्यानमू-(आम्राये ) पोत्नमांगसंस्थानबदूर्वीसदृशीश्रियेस्तुदुर्गा ॥ 1 | हेमवर्ण: | १ ॥ ६९ अथप्रत्यंगिराध्यानम्-(प्रत्यंगिराष्कल्पे) द्रांकितशिरोरुहामू ॥ १ ॥कपालाश्लडमरुनागपाशधरांशुनाम् ॥ प्रत्र्यगिरांभजेनित्र्यसर्वशत्रुविनाशिनीम् ॥ २ || श्यामवर्णः ॥ १ ॥ ६६अथ शूलिनीध्यानम्-(तत्कल्पे) बिभाणाशूलबाणास्परितद्रगदापाराचापान्कराप्यैर्मेघश्यामाकिरीटी छसितजलधराभीषणाभूषणाढ्या ॥ सिंहस्कंधाधिरूढाचतसूग्रिसिखेटा न्विताोिःपरीताकन्याििनदैत्यावर्तुभवापध्पॅसिनश्ििलेनीनः॥१॥ | मघश्यामवर्णः ॥ १ ॥ ६७ अथ धूम्राक्तीध्यानमू-(तत्कल्पे) अष्टबाहुर्महाकायाकालमेघसमभगा ॥ शंसचकगदाकुंभमुसलांकुशपाशयुक्र ॥ वजंकरेबिभतीसामहाकालीमुदेस्तुतः ॥ १ ॥ मेघ अरिशंखकृपाणस्वेष्टबाणान्सधनुश्शूलकतर्जनींदधाना ॥ ममसामहि श्यामानांचत्रिणेत्रांतांसिंहक्क्रांचतुर्गुजामू॥ऊध्वंकेशींचसिंहस्थांचं रक्तांबरांश्यामलिनींद्विनेत्रांकिरीटरत्नांकितहेमसूपामू ॥ सशूलखङ्गांधृतःशंखचक्रांमृगेंद्रयानांरविचंद्रभूषाम् ॥ १ ॥ इटार्थदात्रींसुरवंय | रक्तांगांरक्षुस्रकारेंकरविलमुकुंटुलांचंडठूकंठोद्ध्मालांगृ'| - सरविलसच्छोभिपैशाचढुदामू ॥ धोरांबोराट्टहासांकरकलितकपालासेि