पृष्ठम्:श्रीतत्वनिधि.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तिनिधिः । ( १७) VN - • aera _VM रोद्रांत्रिणेत्रांशत्रूणांप्राणहंर्वीशशिशिशुमकुटांमाक्येबूत्रकालीम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ६८ अथवश्यमुखीध्यानम्-(महालक्ष्मीरत्नकोशे) संधायसुष्मनीबाणंकर्षतीभेक्षत्रंधनुः ॥ जगजैत्रींजपारकांदेर्वीवश्यमुखींभजे ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ६९ अथ उग्रताराध्यानमू-(आम्राये) प्रत्यालीढषदार्पितांधिशवछूोराट्टहासापरासंज्ञेदीक्रशूलखर्परधरा हुंकारबीजेौद्भवा ॥ खर्वानीलविशालपिंगलजटाजूटोधनागैतिाजाव्यंन्य स्पकपालकेत्रिजगतांर्हत्युग्रतारास्वयम् ॥ १ ॥सिंदूरवर्णः ॥ १ ॥ ७० अथ कुरुकुल्लाध्यानमू-(ललितोपाख्याने) तत्रनौकेश्वरीदेवीकुरुकुछेतिविश्रुता ॥ तमालश्यामलाकाराश्यामकंचुकधारिणी ॥ १ ॥ रत्नारित्रकरांनित्यमुट्टसन्मदमांसला ॥ धारितो भाम्यतिमुनेमणिनौकाधिरोहिणी ॥ २ ॥| नीलवर्णः ॥ १ ॥ ७१ अथ वारुणीध्यानम्-(ललितोपाख्याने) साक्षाचवारुणीदेवीतत्रनौकाधिनायिका ॥ यांसुधामालिनीमाहुर्यामाहुरमृतेश्वरीम् ॥ १ ॥ सातत्रमणिर्नौकास्थाशक्तिसेनासमावृता ॥ ईपदालोकमात्रेणवैलोक्यमददायिनी ॥ २ ॥ तरुणादित्यर्सकाशासद। रक्तकपेलिहूः ॥ पारिजातप्रसूनासृक्परिवीतकचोचया ॥ ३ ॥ वर्हतीमदिरापूर्णचपर्कलोलदुत्पलम् ॥ पकंपिशितखंडंत्रमणिपात्रेतथान्यके ॥ वारुणीतरणीश्रेणीनापिकातत्रराजते ॥ ४ ॥ रक्तवर्णः ॥ १ ॥ ७२ अथ अपराजिताध्यानम्-( नारदसंहितायाम्) नीलोत्फ्लनिांदैनिद्रामुद्रितलोचनापू ॥ नीलकुंचितकेशाग्रांनिम्रश्नातीवलित्रयामू ॥ १ ॥। वराभयकरांनोजांप्रणतार्तिविनाशिनीम् ॥ पीतांबरवरोपेतांतूषणस्रग्विभूषिताम् ॥२॥ वरशक्याकर्तिसौ