पृष्ठम्:श्रीतत्वनिधि.pdf/454

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९८ ) श्रीतत्वनिध त्रकार्याविचारणा ॥ नवयुक्छतसंख्याकेसदनेयेोनरोवेित् ॥ ४६ ॥ सात्विकाईकर्तिप्रातो (बाह्मणों) जायतेधुबम् ॥सभदशोत्रशतकेगेहेयोयंहिकामनायुक्तः ॥ ४७ ॥ नृपतिःक्षत्रियवर्यो ( राजा ) षूयात्ससर्वलोकस्य ॥ सपाट्शतसंख्याकेयस्तुशाखानुसारतः ॥ ४८ ॥ आरामस्थापनंकुर्याद्(वायुलेॉर्क)गमिष्यति ॥ अष्टविंशोक्षरशतगेहेकूपहदा दिकम् ॥ ४९ ॥ यःकुर्याद् ( वारुणंलोकं ) सनरोलोातेध्रुवम् ॥ { एकविंशच्छततमेयोाजेन्नीचंदेवताः ॥ ५० ॥ सतु (नैर्वैरुतलोकं ) वै `श्मामोतिनसंशयः ॥ षट्त्रंशदुत्तरशतसंख्येदास्यतियोनरः ॥ ५१ ॥ रत्नप्रणमालानि ( नागलोकं ) सयास्यति ॥ सार्धशतेसांगवेदानुचरन्ना दरात्तदा ॥ ५२ ॥ ( सद्विप्रजन्म् ) संप्राप्यसर्वेपांसवेन्महान् ॥ पश्चषश्चाशदधिकशतसंख्याकवेश्मनि ॥ ५३ ॥ ७नेकस्वर्णदातायः (कॉबेरंलोक) मामुयात ॥ सप्तपंचाशदधिकशतसंख्याकवेश्मनि ॥ ॥ ५४ ॥| पतिभक्तियुतानारी ( पतिसालोक्य )मामुयात् ॥ एकोनपञ्ष्टिसंख्यायुकुछतसंख्येकरोतियः ॥ ५५ ॥ अष्टकान्वष्टकादीनि ( पितृलोकं ) संगच्छति ॥ एकषष्टयुत्तरशतेधर्मसूक्ष्मंविचायन्॥ ५६॥ यश्रेसनुधर्मात्मा (यमलोके) महीयते ॥ सपटयुनरशतेयुद्धान्नापसरन्मृतः ॥ ५७ ॥ सूर्यमण्डलदोसन्( वीरस्वर्गं )गमिप्यति ॥ एकोनाशीतिसहितशतसंख्याकमंदिरे ॥५८॥ संसरेयउदासीनःस (विरतो) | ऽन्यजन्मनि ॥ पंचाशीत्युत्तरशतसंख्याकेशिवमंदिरम् ॥ ५९ ॥ | जीर्णमुद्धरतेयेोसैौ(ईशानंलोक)मश्रुते! अष्टाशीत्युत्तरशतसंख्याकेवेश्मनि । ध्रुवम् ॥ ६० ॥ (इंद्रलोक ) मवामेीतिबहुयागादिऴ्न्नरः ॥ एकयुङ्न वतिशतसंख्याकेसदनेनरः ॥ ६१ ॥ सर्वदतिथिपूजापांरितो (ग्रेर्लोक) | मामुपाद ॥ त्रियुग्द्विशतसंस्पाँकेसनेककपिलागवाम् ॥ ६२ ॥ 'दानंयःकुरुतेमत्र्यःस (गोलंके)महीपते ॥ नययुग्द्विशतेमत्र्यःसत्कर्माण