पृष्ठम्:श्रीतत्वनिधि.pdf/455

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकनिधिः । ( ३९९) करोतियः ॥ ६३ ॥ ईश्वरप्रीतिमन्दिच्छन् (तत्त्वमार्गे) सवर्क्षते ॥ दृशष्युद्विशतंगेहमारल्यासप्तमंश्णु॥६४॥क्रमेण(सहुरुछपा)(विष्याचाग मिकी) सती॥ (निगमब्रह्मविष्या)च (मोगरुटु)स्तुतःपरम् ॥६५॥येोग भ्रष्टोयदिभवेत् (तत्वमार्गे) पुनःपतेत् ॥ (मन्वयोगो) ( ज्ञानयोग ) एवंसभगृहाणिवै ॥ ६६ ॥ समदशधिकशीतयुगसंख्याकेमस्क्रीवेद्यस्तु॥ वर्जितधनसुतदारः ( सत्येलोके ) महीयतेमनुजः ॥ ६७ ॥ अष्टादशाधिकशतद्वितीयेनिकोपेश्रीफाललोचनपदांबुजद्दलचेताः । योवीरशैइतिसंप्रथितेोधरित्र्यां (कैलास)मेतिविबुधादिभिरप्यगम्यम् ॥ ६८ ।। एकोनविंशतियुतद्विशतेगृहेस्मिन्यो ( वीरवैष्णव ) इतिप्रथितोबेत्सः॥ श्रीशंखचक्रपारकर्मिनबाहुमूले (बैकुण्ठलोक ) मुपयातिसुरैरलायम । । ॥ ६९ ॥ विंशोत्तरद्विशतकमारयेकादशालयाः ॥ (नामस्मरण) (नादानुसन्धाना) (श्र्चन) (दसता) ॥ ७० ॥ (राजयोगथ)| (श्रवणं)(ं मननं ) ( ध्यान )भवच्च ॥ (साक्षात्कारः) ततःपश्चात् (संसारस्यविमोचनम्) ॥७१॥ (आर्नदानुक्ताः ) पश्चार्त्रिंशद्युक्तशत* द्वये॥एकत्रिंशोत्तरशतढ्ये (ऽड्रित) विंलेखनम् ॥ ७२ ॥द्वत्रिंशदुत रशतद्वयगेहादथेोच्यते ॥ गृहाणिपञ्चक्रमशः (पादसेयाश्रपक्कि) ॥ ॥ ७३ ॥ (सालोक्यं )चैव (सामीप्यं ) (सारुण्यं ) चततःपरम्॥ पट्त्रंशदुत्तरशतद्व्यसंख्यगृहेन्तिमे ॥ ७४ ॥ (देर्वीसायुज्यमुक्तेि )' श्रभावकार्यांविचारणा ॥ अत्रैपाशकस्थानांविंदूनामपिलक्षणम् ॥ ॥ ७५ ॥ पाशकत्रितपेनायचतुःपार्श्वयुतेन । पुष्पसंख्यातेदवीकमारंपविंशतिः ॥ ७६॥ शालीबाहशकेधिवेश्युनिःसंख्येपुत्रंप्तेिष्वयओपतचित्रभानुमधुमासेशुकृपक्षेतिथी । पंचम्यांयुधवारेबािर चितँसायुज्पमुक्तिदंदेव्याःकृप्णमहोङ्गुजास्तुलिरि 24।