पृष्ठम्:श्रीतत्वनिधि.pdf/429

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकनिधिः । ( ३७५) १फे १६ गायलेगळु कधुबण्ण (७)-अमिबाजु १ के १६यलेगळु स्तिाफ्येबण्ण (८)-सूर्यबाजु १ के १६युठेगळु संगेिबण्ण (९)-द्रवजु ९ फे १६यलगछु चन्द्रबाण ! योमेरिगे बानुगळु ९ । छ्टचक्रवर्तिगळ यलेगळु ९. सिंहद्यलेगळु ७ सह बेळांबण्ण । चामुण्डेश्वरी मीरा बंदवर आटवे मोदलागुविद्दरॅि६ पामुण्डेश्वरी हुकमिगे कोडतक सिहद यलेयुयारबळियलेि इरुत्नेयेी अवारगे त्रूनवु कोट्टु सिंहद यलेयवुतेगदुकोंडु चामुण्डेश्वरी मीराके कोडबेकु ॥ जनगळु ४ के ४० यलेगळमेरिंगे हंचिकोंडु आखेरुचंद्वानुविनलेि आखेरु कल्किमेोहिनीयलेयंतु आसैरु यारु हकुं इळियुतारयी अबरु कडमे आटदवरलु खिलालु माडेिदुहागे निश्रेयेसि कडमे आट यावक्तवु चामुण्डेश्रीगंजीफेिनमरिगे बुद्धिवंतरुनोडिक्रॉडाडुक्दु ॥ ११ अथ कृष्णराजच्छदक्रीडाविवरणम्-(कृष्णराजपेट्र) श्रीकृष्ण:शंकैरोर्बह्मामहेंद्रश्रयथाक्रमम् ॥ रक्तपीतहरित्छष्णवर्णयुक्ताद्दमेमताः ॥ १ ॥ ऎकैकस्यतुवर्णस्यपृथगष्टादंशच्छदाः ॥ र्र्जारांज्ञीतथामायिःपदाँतिध्वॅजेएवच ॥ २ ॥ भुदर्शनंपांचेंजन्योगैरुत्मान्मारुतात्मज ॥ भरूंण्डसार्लेशरसिंहैमनेविजिनेः॥३॥वैराहोमर्केरोम↑यःपूर्वस्माहुर्बलःपरः ॥ जातपत्त्युश्चतस्रोत्रकृष्णेशब्रह्मवृब्रिणाम्र ॥ ४ ॥ चत्वारोवात्रयीवास्युःकडकाश्तुरामताः ॥ भवेद्रात्रिन्दिवंराजाकृष्णएवयतस्ततः ॥ ५ ॥ कृष्णमूर्तिमताकीडारब्धव्यादौसुनिश्चितम् ॥ छप्णजात्यन्तिमंपर्त्रमीनद्वयमुलक्षितुम् ॥ ६ ॥`येनान्तेकीड्यतेसोयंजप्यन्येश्वैपराजिताः ॥-॥ अथेंरेिश्वकोडास्याच्छदैरन्यामनोहरा ॥ १ ॥ क्रीडकैर्नियतानांहिसंख्यानांपरिपूरिका ॥ पत्रिकाणांसमाख्याताःसंख्याःकोडनकोविंदैः ॥ २ ॥ राज्ञेोद्वादशराज्ञयाःस्युर्दशामात्यस्यपञ्चवै ॥ चतस्रश्चपदातेस्स्युर्ध्वजस्यैकामातैकमात् ॥ ३ ॥राजाराज्ञोच्चेत्युभयंवर्ततेयस्यसन्निधी ॥एकजातीपकंतस्मैत्रिंशतिर्मुख्ययोस्तयोः ॥ ४ ॥ संख्यातास्तन्निामेत्स्स्युःपञ्चाशत्खेलनेन्तिमे ॥ संख्याअष्टादशात्रस्युर्ज्ञेयास्सङ्ख्याविशेषतः ॥ ५ ॥