पृष्ठम्:श्रीतत्वनिधि.pdf/428

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७४ ) श्रोतत्वनिध १० अथ नवरत्नच्छदकीडाविवरणमू-(नवरत्नगञ्जीफू) णावादनतत्परा ॥ १ ॥ बेंझाविष्णुमहेशायेिर्दीिकरानिशकरोः ॥ संख्यायुतच्छदाः ॥ आद्यैर्र्जाततोरौज्ञीमैत्रसेनापतिस्तथा ॥ ३ ॥ पंक्तिर्धर्वैजोर्वतारांकापूर्वस्माद्दुर्बलःपरः॥ पूर्वप्रोक्ताःछदारम्याःतत्तद्देवांकशोभिताः ॥ ४ ॥ अतःपरंतुविज्ञेयाश्चक्रवतिपदंगताः॥ रॊजराजेश्वरी चार्दीदंडिीमेंत्रिणीतथा ॥ ५ ॥ ब्राह्मीमाहेश्वरींचेवकौमारीवैष्णवीतथा ॥ वाराहीचतथेंद्रांणीस्वतंत्रानवशक्यः ॥६॥ आर्दीचामुण्डकाप्यणिसिंहपत्राणिसप्तवै ॥ सर्वमिलित्वापत्राणांपष्टद्युत्तरशतंमतम्॥७॥ तक्नर्देकानुसारणखेलनीयाविचक्षणेः । स्वर्णवर्णनीलपीतःवर्तिवर्णश्पीतकः ॥ ८ ॥ पाटलःकृष्णवर्णश्र्चहरिद्वर्णश्चच्चम्पकः ॥ चन्द्रवर्णद्दतिप्रोक्कॉर्नवंरनस्य'वैन्व् ॥ ९ ॥ चक्रघर्तिच्छदानांचमृगेन्द्रस्यापेिराजतः ॥ महाचामुण्डकाराष्ज्ञदेयास्पॅसिंहपत्रिका ॥ १० ॥ यस्यहस्तेनास्तितेनग्राह्यान्यस्मानुपूर्ववत ॥ क्रीडारक्यायस्यहस्तेचामुण्डापत्रिकाभवेत् ॥ ११ ॥ इयंकीडाचतुर्ध्निस्स्याञ्चन्द्रजात्यन्तिम्च्छदः ॥ वच्छिंटेंज्ञेयंविचक्षणे: ॥ श्रीचामुण्डाकृपापूर्णःकृष्णराजमहीपतिः । ॥१३॥चतुराणांमुदैचकनवरत्नाख्यपेटिकामू॥ (टीकु)-शक्त्रिय मूर्तिन्वय तेनखयात्मकवाद थी नवरत्नगंनीफ्रिगे वाद्धगळु९ के द्रयलेगळ १६छ् १४४यलेगळु । चक्रवर्तियलेगळु ९|सिंहद्यलेगळु७ । वट्ट्टु ९६०यलेगळु ॥इद्रछि(१)-चामुण्डेश्वरी बातु १ के १६यलेगळु चित्रदब५ण (२)-महालक्ष्मीबाजु ९ के १६ यलेगळु नंगालुचण्ण (३ )-महासरस्वती बाजु १ के १६ यछेगळु बर्तिबण्ण(४)-ब्रह्मबाजु १ के १६यलेगळु हळदी यस्तुसंकीडतेन्नैवैसजप्यन्येपराजिताः ॥ १२ ॥ चामुण्डकाकांडन- | मद्दाचार्मुण्डिकाराज्ञीमहार्लक्ष्मीद्वितीयका ॥ महासरस्वतीचैववी त्रयंत्रयंत्रयंचेतिनवैतदेवतास्मृताः ॥ २ ॥ एकस्यदेवतायास्तुकर्लो व्रण (५)-विष्णुबाजु १ के १६ गायलेगळु इंगलीकबण्ण ( ६)-ईश्वरवानु|