पृष्ठम्:श्रीतत्वनिधि.pdf/423

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकनिधेः । s ( ३६९ ) &अथ पक्षपाण्डवच्छदकीडाविवरणमू(पश्चपाण्डवगऑफू) छैष्णईशस्तथार्धर्मवृकोईरर्किरीटिनँ । मैकुलस्सद्देवश्वकीर्रवोीपैमएवच ॥ १ ॥ द्रोर्णकैर्णस्तथार्शल्यएतेद्वादशनायकाः ॥ एकैकस्यतुलाथस्यपर्वसंख्यायुतच्छदाः ॥ २ ॥ र्नायकस्तत्सतैचैिवशंतांगस्तुरँगोार्ट: ॥ पंताकात्रैकमारकायसूर्यसंख्याविधिक्रमात ॥ ३ ॥ चकंत्रिशूलंचमृणिर्मदात्यापकठारिकाः ॥ छरिकामुटिबाणीचपाशसर्पकशाःकमातू॥४॥पाण्डवानांप्रक्षुःकृष्णइतरेपांमहेश्वरः ॥दिवाकृष्णंपुरस्कृत्यरात्रोतुरिमेश्वरम् ॥ ५ ॥एतचिह्मानुसारणखेलनीयाबुधैस्सदा ॥ अतिरक्तःपाटलश्चश्चेतोरक्तस्तथैवच ॥ ६ ॥ पीतोहरिचारुणश्चकृष्णः श्वेतश्र्चीतकः ॥ नीलश्चिर्त्रञ्चेतिवणश्छदानांसंप्रकीर्तिताः ॥ ७ ॥ चतुर्भिवत्रिक्षिवंपिकोंडेयंसंप्रवर्तते ॥ विष्णुजात्यन्तिमंपत्रंमोहिन्यैयेनदीयते ॥ ८ ॥। तेनवैनिर्जितास्तस्मात्स्वयंसविजयीभवेत् ॥ शिष्टंसईक्रीडनादिचण्डिकावत्स्मृतंबुधैः ॥ ९ ॥ श्रीचामुण्डाकृपापूर्णकृष्णराजमहाभुजा ॥ रचितावर्धतांनित्यंमहाभारतपेटिका ॥ १० ॥ (टीकु)-यीपंचपांडव गंजीफिनआटके बाजुगळु१२के द्र१८थ्लेगळमेरिगे२१६ यलेगळंनु३जनक दर ७२ यलेगळमेरिगे जनगळु४ केंदर५४यलेगळमेरिगे इंचिकोंडाहुवाले हगलुआटके विष्णुर्वनु धीरेयनागेिरात्रिआटके ईश्वरनधु धीरेयनागेि माडि कोंडु विष्णुबानुविनद्धि आखैरु चक्रमोहिनीयलेयत्रु आखैरु यारु आडुत्तारयी अवरुकडमे आटगाररक्षु खिलालुमाडिदंते निश्कपेंयित्रु माडिकोंडु फडमे याक्तक्षु चामुण्डे धरीगंजफ आडुवमेरिगे बुद्धिवंतरु नोड़कोंडाडुवदु ॥ · ६ अथोदेवीदशावतारच्छद्कोडाविवरणम्(देवीदशावतारग्रक्षफ्) चामुण्डंग्रथमाझेयामहार्कालीद्शाननैा ॥ महालक्ष्मीस्तृतीयाचकमलासनसंस्थिता ॥ १॥ महासरस्वतीतुर्यावीणावादनतत्परा ॥ ब्राझी እሤ