पृष्ठम्:श्रीतत्वनिधि.pdf/424

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ৪৩০ ) श्रीतवनध महेश्वरीचैवकौमारीवैष्णवीतथा ॥ २ ॥ वैाराहोचतथेंद्राणेंदशैतादेवताःस्मृताः ॥ एकस्यादेवतायास्तुपुरांणिगणितच्छदाः ॥ ३॥ मैहाराज्ञीयुवराज्ञैीमंत्रिणीदंष्टॆिनैतथा ॥ पंक्तिध्वजैीचकैशंसँौमृगेंद्रेश्चम्तंभॆजः ॥४॥ व्पॅॉंधी'हरणेॉर्हसैोमयूरेश्वभुजंगॅमः ॥बँकमॅस्यावितिप्रेोक्ताः |दुर्बल:प्रतकुमातू t V, ! स्वणंरक्तस्तथापीतेोह्रतःछष्णएबू सिंदूरश्धतवणंॉचचंपकःपाटलस्तथा ॥ ६ ॥ दूर्वादळश्यामवणेंश्शिल्पिनिश्चित्रकर्मभिः ॥ तक्तद्वर्णानुसारणखेलनीयाविचक्षणेः ॥ ७ ॥ सर्वमिलित्वापत्राणिव्योमदिक्सोर्मसंख्यकाः ॥ एतद्देवच्छदांतंतुवक्ष्यन्तेलक्षणनिवैः ॥ ८ ॥ खङ्गोदशाननंचाब्जंवीणाहंसोपस्तथा ॥ मयूरोगरुडश्रेवमहिपागजएवच ॥ ९ ॥ जातयस्स्यु:कीडनकेछदानां दशईरिताः ॥ क्रीडकाश्चावन्त्यत्रत्रयश्चत्वारएवावा ॥ १० ॥ अहर्दिवश्चचामुण्डाराज्ञस्याद्यस्पहस्तगा ॥ क्रीडारम्भस्तेनकार्यस्विन्द्राण्याश्चान्तिमच्छदः ॥ ११ ॥। मीनलक्ष्मादीयतेन्तेसजय्यन्येपराजिताः ॥ शेषेंसर्वचण्डिकायाःक्रीडादितितद्विदः ॥ १२ ॥ श्रीचामुण्डाठ्यापात्रचामराजाग्धिजन्मना ॥ श्रीकृष्णनूपचन्द्रेणशक्तिकौतुकपेदिका ॥१३॥ जीयाद्विरचिताकूर्मयावचन्द्रार्कतारकम् ॥ (टीकु)-थीदेवीदशावतार गनीफ्गे बानुगळु १०फे दर यटेगळु १८गळलु १८० यछेगळु । ननगळु ३ के दर यलेगळु ६० रट्ट मनगळु ४ फ्रे ४५ रगळलू हनिर्मंदु आदुबश्रछि हगलुराधि आय्कु चामुण्डेअरिष्ये धोरे । आसै’ दाणी | वानुबिनल्लि असैरु मीनुपलाग्नु आसैर पारु हुरु मादुत्तारेयो अपर पडभ आटगाररत्रु खिलालु माहिद्ते निश्फ्षेपद्माडिोदुष दृमे आटगळझु चामुण्डेश्वरी गर्नफिनते बुदिवतरु नोद्दिकोडागाडुवदुः ॥ ७ अथ दिक्पालच्छदकीडाविवरणम्-(दिक्पालगञ्जीफू) धामुण्डेन्द्रॉधिशर्मेनानिर्धतिभजलधरः॥ पर्वनर्धनदधेशोमोहिनीति