पृष्ठम्:श्रीतत्वनिधि.pdf/393

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शेवनिधिः । ( ३३९ ) ( सदारींममूर्तिः)-मुदारामस्तुविज्ञेपःपूजितस्सुफलप्रदः॥ १८ ॥ ४८ अथ कृष्णमूर्त्तयः--( अन्यत्र ) ( कृपेंणैमूर्तिः )-कृष्णमूर्तिस्तुतत्रापित्रयेोदशमितामताः ॥ कृष्णः पीतःथेततनुः शिक्तिपार्धेतुचक्रयुकू ॥ १ ॥ द्वारतुल्योक्षवेनाक्षिःकूचीकारस्तुपृष्ठतः ॥ छप्णोत्ताकृतिस्साक्षात्सर्वपापापनाशनः ॥ २ ॥ कृप्णोतिकृष्णोनस्थूलःञ्चकांक:कौस्तुमान्वितः ॥ १३ ॥ इतिश्रीमत्समस्तभूमंडलमडनायमानानीखेलदेशावतसकनाटक जनपदाधिष्ठानभूतश्रीमन्महीशूरमहासंस्थानमध्यदेदीप्यमानाविकलकलानिधिकुलक्रमागतराजक्षितिपाल ममुखानेखिलनिजराजाधिराज महारानचक्रवर्तिमंडलानुभूतदिव्यरब्रसिहासनारूढश्री मदाजाधिराजराज परमेश्वरमोटप्रतापाप्रतिमवीरनरपतिबिरुदेतेंबरगदलोकैकवीरयदु फुलपयःपारावारकलानिधिशंखचक्रांकुशकुठारमकरमत्स्यशरभसाल्वगंडभेरुंडधरणोवराहहनुमद्भरुडवठोरवाद्यनेकबिरुदांकेितश्रीमन्महीशूरपुरवराधीशश्रीकृष्ट्रानमहारानविराचेतेश्रोतत्वनिध्याख्यम्रथेशिवक्षेत्रबिल्वरुद्राक्षादिकथनंनामसप्तमोनिधिस्संपूर्णेः ॥७॥ इति श्रीतत्त्वानेध्याख्यग्रन्थे-शिवस्थलपञ्चायतनादि निरूपणंनामसप्तमोनिधिस्संपूर्णः ॥ ७ ॥