पृष्ठम्:श्रीतत्वनिधि.pdf/392

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३८ ) श्रीतत्वनिधीं अथ सालियामेपुरामकृष्णमूर्तिभेदाः४७ तञादौराममूर्त्तिभेदाः-(अन्यत्र ) अष्टधाराममूर्ति:स्याद्वीररामादिग्दतः ॥ १ ॥ ८ ॥ (सीतांर्रीममूर्तः)-सीतारामस्तुतत्रापिद्विविधःपरिकीर्तितः ॥ कोदंडं कुकुंदांडानंश्यामलंप्रतिबिभतम् ॥ १ ॥ रेखाद्यसमुपेतंद्वारपार्श्वसगेश्वरः ॥ धनुराकृतिकारखादृश्यतेपार्श्वयोर्द्दयोः ॥ २॥ पृष्ठतोवाभवेद्यस्य दशकंठकुलांतः ॥ २ ॥ ( सीतारौमः )-क्षवेदेकैकवदनेचतुश्चक्रोंबरप्रभः ॥ चापबाणांकुशच्छत्रध्वजचामरसंयुतः ॥ १ ॥ वनमालाधरोदेवः सीतारामः प्रकीर्तितः ॥ सवांीष्टप्रदश्चोक्ताःसर्वञविजयप्रदः ॥ २ ॥ १ ॥ ( सीर्तारामः )-द्वारद्धयेच्चतुश्चत्रकोवामतश्रैकचक्रवान् ॥l बाणतूणीरचापाठ्यस्सीतारांमःस्रगन्वितः ॥ १ ॥ सर्वसौभाग्यदस्सोपिसर्वत्रविजयप्रदः ॥ एकेनधनुपायुक्तोवर्तुलःकिंचिदायतः ॥ २ ॥ १ ॥ (वरॅरामः)-बाणतृणीरचापाट्यःकुंडलीचाब्जमालिकः ॥ सूक्ष्मकेसरचक्राढयी वैरिरामः श्रियावहू: ॥ दक्षागपंचरेखाश्रापेोबाणश्र्चपार्श्वयोः ॥ १ ॥ १ ॥ (बार्लरामः)-सबालरामो विज्ञेयोपुत्रदायीनसंशयः ॥ दिव्यबाणेनसंयुक्तश्राष्ट्रणीत्र्तणतः W १ W १ W (विजयराम:)-करालवदनोयुत्कबिंदुयुक्चकशोभितः॥ सत्याद्विजयरामाख्यःकेसरापीतचक्रकः ॥ १ ॥ १ ॥ (हर्मुराम:)-मूर्धाहलधनुस्तूर्णीपार्श्वखुरयुतस्तथा॥हटराम इतिस्यातोभुक्तिमुक्तिफलप्रदः it ( कोदैण्डरामः )-कोदण्डरामनामान्यःशुभाःकोदण्डसुप्रभः ॥ दधचकंसुवर्दीकृष्णवर्ण:सुशोकानः ॥ १ ॥ १ ॥ s- YA