पृष्ठम्:श्रीतत्वनिधि.pdf/384

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३० ) श्रीतप्रवानिध शिवेनसहमोदते ॥ ७ ॥ भूतपूजोत्नरंविल्यैःपूजनीयोमहेश्वरः ॥ प्रत्यहॅनियमेनेतिप्राहुर्जाबालवादिनः ॥८॥दर्शनाद्विल्पवृक्षस्यस्पर्शनाद्वंदनादपि॥अहोरात्रकृतंपापंनश्यत्येवहिनारद ॥९॥ विल्ववृक्षसमासायद्वादश्यामह्निभोजनम् ॥ यःकुर्याद्भूणहापापान्मुच्यतेनात्रसंशयः ॥ १० ॥ बिल्ववृक्षसमासायत्रिरात्रोपोफ्तिोनरः ॥हरनामजपॅठ्ठक्षब्रह्महत्यांच्ययोह्रति॥११॥शुष्कैःपर्युषितैःपत्रैःसंडैर्बिल्वस्यनारद॥ पूजयेद्विरिजानार्थमुच्यतेसर्वपातकैः ॥ १२॥ विल्ववृक्षैसमासाद्ययोमंत्रान्विविधाञ्जपेत् ॥ येमामनन्यशरणास्सततंवरेण्यंसंपूजयंतिनवकोमलबिल्वषत्रैः ॥ तेनिर्गुणाअपिगुणांबुधयोर्वति र्विदंतिमुक्तिमुपभुंक्तसमस्तगोगाः ॥ १३ ॥ ४२ अथ निपिद्धपुष्पाणिपूजासु दुर्गन्धान्युग्रगन्धानिकुसुमानिविवर्जयेत् । गन्धहीनमपिग्राह्मपवित्रंयत्कुशादिकम् ॥ १ | केशकीटोपबद्धानिशीर्णपर्युपितानिच ॥ स्वयंपतितपुष्पाणित्यजेदुपहतानिच ॥ २ ॥ ४३ अथ सव्यप्रदक्षिणप्रकारचण्डवृपस्थानसोमसूत्रस्थान निर्णयाः-शिवलिङ्गेषु प्रदक्षिणप्रकारस्तुद्विविधोवेदसम्मतः ॥ सव्यापसव्यस्सव्यश्चतत्राद्यौविधिरुच्यते ॥ १ ॥ द्वैपंचणेंद्रूपेंचेक्सेोर्मसूत्रंपुनर्वपंमू ] चैण्डंच सोर्मसूत्रंचपुनश्वर्डयुनद्वेषेम् ॥ २ ॥-॥ (श्राद्वारंदेवदेवस्थद्वपस्थानंप्रकीर्तितम् ॥ देवस्यनैर्कतेक्षागेचण्डस्थानंप्रकीर्तितम् ॥ ३ ॥ पश्चिमाभिमुखेलिङ्गस्थानमेतदुदीरितम् ॥ लिहेतुमाङ्मुखेस्थानंचण्डस्येशान्यमेवहि ॥ ४॥ महेशस्येोत्तरस्थार्नसोमसूत्रस्थलंस्मृतम् ॥ पश्चिमाभियुखेलिङ्गेसेोमसूत्रंतुपूर्वतः ॥ ५ ॥l ) त्रीण्येतानिस्थलान्येवनचस्थानानिसत्तम ॥ उपविश्पदृषस्थानेचण्डस्थानंततेोव्रजेत् ॥ ६ ॥ पुनर्मुर्पसमागायतेोमपूर्ववजेक्षतः ॥ पुनर्गुपेशष्मागत्पचण्ड्स्थानंतीव