पृष्ठम्:श्रीतत्वनिधि.pdf/383

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैवनिषिः । , , ( ३२९ ) | सायुज्यादेिफलावाोिसाधनंतरुराड्यतः॥३॥ सर्वस्वंपार्वतशेिनबिल्ववृ बिल्वपत्रार्थमुन्ལ་ मुन्नृत्येसूर्वथा ॥८॥सहस्राचुंदपुष्पाणांपूजयायत्फलंगावेतू॥ततेपिकेटिगुणितंबिल्वपत्रार्चनेप्रोः ॥९॥कृत्वायत्नेनसततंत्रह्महत्यार्बुदान्यपेि॥सयेनश्यंतिबिल्वेनपूजितेतुमहेश्वरे॥१०॥ शिक्लिंगंसमंयच्र्यबिल्वपत्रैःप्रयत्नतः ॥ भोक्तव्यमन्यथाविप्रैरन्वहंधांतियातनाः ॥ ११ ॥ यत्नेपुपूजनीयेपुबिल्वपत्रंविशिष्यते ॥ ३ ॥ ४० अथ विल्वपत्रंपयुष्पितंच्छित्रंभित्रंवापूजायांयेोग्यमेव(शिवरहस्यार्दी) अाषण्मासाद्विल्वपत्रंपुजायोग्यंशिवस्यतु ॥ अार्द्रवायदिवाशुष्कंशीर्णखंडितमेवावा॥१॥याद्दर्शतादृशंकपिबिल्वपत्रंशिवप्रियमू॥गैरीगैरंगकेोद्भूतस्वेदबिंदुसमुद्भवः॥२॥ततःप्रियतमःशक्ोर्विल्ववृक्षोनचेतरः॥ esse क्षेप्रतिष्ठितम्॥ स्वोद्यानोद्भववृक्षस्यस्वहस्तोपार्जितैर्नरः॥४॥पूजयेत्पार्वतीनाथंबिल्वपत्रैस्सुकोम्लैः ॥ ४१ अथ देवेपुषत्रपुष्पफलविल्वानांपूजायामपैष्णक्रम:- (शिवरहस्पेनंद्यगस्त्येश्वरसंवाद) अगस्त्यउवाच ॥। ॥ पत्रैःपुष्पैःफलैर्वापिसम्मुखैःपूज्यतेशिवः ॥ अधोमुखैर्बिल्वपत्रैरत्रमेसंशयोमहान् ॥ १ ॥ दक्षभागेस्थितोबलावामभागेजनार्दनः ॥ मध्यपत्रेस्थितस्साक्षात्सांबस्सर्वार्थसाधकः ॥ ॥ २ ॥ पूर्वमागेऽमृतंन्यस्तैर्देवैर्बह्मादितिपुरा ॥ पृष्टभागे स्थितायक्षाअभक्कानांनिषेधकाः॥३॥ इंद्रादपोलोकपालाथुंताग्रेपरिकीर्तिता:॥ ततौवपूर्वभोगेनपूजयेद्रिरिजापतिम् ॥ ४ ॥पत्रवायदेिवापुष्पंफलनेटमधोमुखम् ॥ अधोमुखंबिल्वपत्रंशिवस्यवचनंपथा॥५॥तर्जन्यंगुष्ट्रयोगेनगृहीत्वाबिल्वपत्रकमू |} पूजयेत्पाईतीनाथंसिफॅचंद्वारणा ॥ ६ ॥ विलयंयांतिपापानिकोटिजन्मार्जितान्यपि ॥ महाकैलासभवने