पृष्ठम्:श्रीतत्वनिधि.pdf/320

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहन्नेधैः । ( ૨૭ } ९१० अर्थ ईप्याँस्वरूपमूईष्यवकितनेत्रांतानीलाभाधवलानना ॥ तुंदिलातुंगनासाचकपाल

  • Að ga

मुसलांचिता ॥ १ ॥देहे नीलवर्णा ॥ मुखेधेतवर्णा ॥ १ ॥ ९११ अथ दंभास्वरूपम्दंक्षारक्तमुखौचित्रवर्णाकुब्जामहोदरी ॥ छ्पाणंकुंडिकांधतेबद्धद्मासनेस्थिता ॥ १ ॥ चित्रघर्णा ॥ १ ॥ ९१२ अथ अहंकृतिस्वरूपम्-- अहंकृति:कुंचितास्याधुकुठोकुटेिलेक्षणा ॥ पाटलाोन्नतनसाऋजुकायामहोदरी ॥ १ ॥ कपाठदंडपाणिश्चियोगपप्रासनेंस्थिता ! पाटलवर्णा ॥ १ ॥ ८९१३ अथ भ्रामरीस्वरूपम्भामरीनीलमेघाभादीर्घजंघाछशोदरी ॥ घंटादंडकराकूराकरालास्याजटविला ॥ १ ॥ नीलवर्णा ॥ १ ॥ ९१४ अथ संकटस्वरूपम्--- संकटविकटीनिश्र्नासाछशेोदरी ॥ कृष्णधैतच्छविश्श्यामाखड्रखेष्ट्रकधारिणी ॥ १ ॥ कृष्णश्वेतवर्णा ॥ १ ॥ ८९१९ अथ उल्किकास्वरूपम्उल्किकाचोल्मुकाभासानीलग्रीवामहोदरी ॥ उल्मुकंचकरेदंडंद्रधानालोकमीपणा ॥ १ ॥ स्क्रवर्णा ॥ कंठेनीलवर्णा ॥ १ ॥ ९१६ अथ कलादेवतास्वरूपमू-(नृसिंहभासोदे) शुक्रवर्णाकलाक्षेपानीलवस्रात्रिलोचना ॥ व्योमर्वरैकरुद्राक्षकचलंबितमालिका ॥ १ ॥ मुक्ताक्षमालिकायुक्तावामेपंकजसंयुता ॥ पूजनीयाविशेषेणज्ञानविज्ञानहेतवे ॥ २ ॥ श्चेतवर्णा ॥ १ ॥ १७ 态