पृष्ठम्:श्रीतत्वनिधि.pdf/319

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

MMR ( २५६) II. श्रोत्तत्त्वन्निधौ--- ९०१ अथ विकणस्वरूपम्नोलाविष्कर्णीविज्ञेयामुंडशक्तिकरामता ॥ नीलवर्णा ॥ १ ॥ ९९२ अर्थ कलविकणीस्वरूपमृशुकानाकलविकणस्याद्रयदैन्यहरासदा ॥ श्रेतवण ॥ १ ॥ ९०३अथबलविकृष्णुस्वरूपृष्मू- NA चित्रवणोविशालाक्षीकषालजपमालिके ॥ विभाणाशांतिदाभूत्येबलपूर्वविकर्णिका ॥ १ ॥ चित्रवर्णा ॥ १ ॥ ९०४ अथ बलप्रमथिनीस्वरूपम्-- ताम्राजाधेतक्कास्याद्वलप्रमथिनीशुभा ॥ कपालपशिनीसेयंसर्वशत्रुायंकरी ॥ १ ॥ रक्तवर्णा देहे ॥ मुखेथेतवर्णा ॥ १ ॥ ९०९अथ दुरुस्वरूपमूजाषाकुसुमसंकोशादारुणाचमहोदरी ॥ कपालपत्रिणीओकासर्वशचुकायंकरी ॥ १ ॥ रक्तवर्णा ॥ १ ॥ &०६ अथतीक्षणास्क्रूपमूतीक्ष्णानीलाताम्रवक्रापृथुजंघाविशीपणा | कक्षालखङ्गिनभूपैशत्रूणांनायवर्धिनी ॥ १ ॥ देहे नीलवर्णा | मुखेरफक्ष्ण ॥ १ ॥ ५०७ अथमदास्वरूपभूमदारतोन्मीलिताक्षीश्यामाकुंडोदरीमता ॥ छाणपालिकायुक्फकरालेोकायंकरी ॥ १ ॥ श्यामवर्णा ॥ १ ॥ ८९०८ अथ असूयास्वरूपम्अमूपाताम्राँकेशांतालोहिताकुंचिताना ॥ छशेोदरीकरेपात्रंखड्रशंधतेविीषणा ॥ १ ॥ रक्तवर्णी ॥ १ ॥ ५०९अथ मत्सरास्वरूपम्मत्सुरानीलवर्णातालोहितास्याङ्महोद्री ॥ खङ्गसेटंट्रधानाचदीर्घगाकुंचितानना ॥ १ ॥दैहे नीलवर्णा ॥ मुखेरतवर्णा ॥ १ ॥