पृष्ठम्:श्रीतत्वनिधि.pdf/316

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A YM ग्रहान्नंधः (R4s) ४८९ अथ रात्रेौअग्निमुहूर्तस्य स्वरूपम्-- अग्निःपष्ठः ( अग्निवत् नेि० ४ ) ॥l-ll (मयूखे )-र्पिगभ्रूक्ष्मश्रुकेशश्चपिंगाक्षित्रितयोरुणः ॥ छागस्थःसाक्षसूत्रश्चसप्तार्चिःशक्तिधारकः ॥ १ ॥ रक्तवर्णः ॥ (सूपधिदेवतावत् नि० ५) ॥ ६ ॥ ४८६ अथ रात्रॆौराक्षससुहूर्तस्य स्वरूपम्राक्षसःसप्तमः ( निर्ऋतिवत् नि० ४ ) ॥l-॥ (मयूखे)-खङ्गचर्मधरोनोलोनिर्कतिर्नरवाहनः ॥ ऊध्र्वकेशोविरूपाक्ष:कराल:कालिकाभियः ॥ १ ॥ नीलवर्णः ॥ ( लोकपालनिर्कतिवत् नेि० ४ ) ॥ ७ ॥ ४८७ अथ रात्रॆधातृमुहूर्तस्य स्वरूपम्धाताष्टमः ( सूर्यवत् नि० ५) ॥|-|॥ (मयूखे }-पद्मासनःपद्मकरः पद्मगर्भसमद्युतिः ॥ सप्ताश्वरथसंयुक्कोद्विभुजः स्यात्सदारविः॥ १॥ पाटलवर्णः ॥ ( नवग्रहस्थसूर्यवत् नि० ५) ॥ ८ ॥ ४८८ अथ रात्रॆौसौम्यमुहूर्तस्य स्वरूपम्सौम्योनघमिः ( बुधवत् नि० ५) ॥|-|॥ ( मयूखे )-पीतमाल्पांबरधरःकर्णिकारसमद्युतिः ॥ खड्गचर्मगदापाणिःर्सिंहस्थेोवरदेोबुधः ॥ १ ॥ (नवयहस्थबुधवत नेि० ५ ) ॥ ९ ॥ ४८९ अथ रात्रॆब्रह्ममुहूर्तस्य स्वरूपम्ब्रह्ममुहूर्तोदिशमः ( बह्यवत् नि० ३ ) ॥|-|॥(शैवागमे )-चतुर्मुखश्चतुर्बाहुःकमंडल्वक्षसूत्रधृक् ॥वराभयकरश्शुद्धोब्रह्माज्ञेयःसनातनः॥ १ पाटलवर्णः ॥ (रोहिणीनक्षत्रदेवतावत् नि० ५) ॥ १० ॥ ४९० अथ रात्रॆौवाक्पतिमुहूर्तस्य स्वरूपम्-- वाक्पतिरेकादशः (बृहस्पतिवत् नि०५)॥|-|}(मयूखे)-देवदैत्यगुरुशुद्दौपीतवर्तौचतुर्भुजी ॥ देडिनौवरदैौकायाँसाक्षसूत्रकमंडलू ॥ १ ॥ स्वर्णवर्णः ॥( नवग्रहस्थगुरुवत् नि० ५) ॥ ११ ॥ ܖ vi