पृष्ठम्:श्रीतत्वनिधि.pdf/308

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहानिधिः ।। * ( २४९) कच्छपकुंभक्तमानशरीरावृश्चिकमध्पमरूपमुशंति ॥ १ ॥ सी । स्वर्णवर्णा ॥ २ ॥ ( तृतीयः )-पृथुलचिपिटकूर्मतुल्यवक्रःश्वमृगमृगालवराहीति करी ॥अवतिचमलपाकरदेशंमृपतिरंपगतश्चक्षुश्चकस्प ॥ १ ॥ पुरुषः । स्वर्णवर्णः ॥ ३ ॥ ४४४ अथ धनुःप्रथमद्वितीयतृतीयट्रेकाणानांस्वरूपाण ( अद्यः )-मनुष्यवक्रोश्चसमानकायोधनुर्गृहीत्वायतमाश्रमस्थः ॥ क्रतूपयुक्तानितपस्विनश्चररक्षपूर्वोघनुपस्विागः ॥ १ ॥| पुरुपः । पिंगलवर्णः ॥ १ ॥ ( द्वितीयः )-मनोरमार्चपकतुल्यवर्णाभाद्रासनेतिष्ठतिमध्यरूपा ॥ समुद्ररत्नानिविघट्टयंतीमध्यस्त्रिभागोधनुपःप्रदिष्टः ॥ १ ॥ स्री । कनकवर्णः ॥ २ ॥ (तृतीयः)-कूर्वीनरोहाटकचंपकाोक्रासनेदंडधरोनिपण्णः ॥ कौशेयकान्युद्वहतेऽजिर्नचतृतीयरुपंधनुपश्चराशेः ॥ १ ॥ पुरुषः । कनकवर्णः ॥ ३ ॥ ९ ॥ ४४९ अथ मकरप्रथमद्वितीयतृतीयद्रेकाणानांस्वरूपाण ( अद्यः )-रोमचितोमकरोपमर्देटूस्सूकरकायसमानशरीरः ॥ योत्रकजालकबंधनधारीरौद्रुमुत्सोमकरथमश्च ॥ १ ॥ पुरुषः । कर्बुरवर्गः ♛ ? ♛ • YK (ट्रितीय: )-कलास्वभिज्ञाजदलापताक्षीश्यामाचचित्राणिचमाप्राणा॥ विक्रूग्णालंकनलेोहकर्णापेोपाप्रटिामकरस्पमध्ये I शुं । श्पमक्ष्ण ॥ १ ॥ यः (तृतीयः }-किन्नरोपमूतनुस्सर्ज्वलतूणचाप्रकवचैस्समन्वितः ॥ कुंमृद्गातिरत्नचित्रितंस्कंधांमक्रराशिश्मिः ॥ १ ॥ पुरुषः | कचुरवणः ॥ · ३ ॥ १० ॥