पृष्ठम्:श्रीतत्वनिधि.pdf/307

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४४ ) •श्रीतत्त्वनिधौ ( तृतीयः )-अज्ञानोबानरतुल्यचेटवितिंदंर्टफलमार्मिपंत्र ॥ कूर्त्रीमनुष्यृकुटिलैश्चकेशैर्मृगेश्वरस्यांत्यगतत्रिभागः ॥ १ ॥ पुरुषः । धूम्रपाडुवणः ॥ ३ ॥ ५ ॥ ४४१ अथ कन्याप्रथमद्वितीयतृतीयदेकाणानांस्वरूपाण ( अद्यः )-पुप्पप्रकीर्णेनघटेनकन्यामालासुदीर्घांबरसंवृतांगी ॥ वस्त्रार्थसंयोगमीप्समानागुरोः कुलंगच्छतिकन्यकाया ॥ १ ॥ स्री । चित्रवण ॥ १ ॥ a *m. sa (द्वितीयः)-पुरुषःप्रगृहीतलेखनीश्यामोक्स्त्रशिराव्ययायकृत् ॥ विपुलंचविर्तिकार्मुकंरोमव्याप्ततनुश्चमध्यमः॥ १ ॥पुरुषः।Iश्यामवर्णः२ (तृतीयः)-गैरीसुधैताग्रदुष्कूलयुक्तासमुच्छ्तिाकुंगितामहस्ता॥ देवालयंस्त्रीभयताप्रवृत्तावदंतिकन्यांत्यगतत्रिभागम्॥ १॥ कनकवर्णः३॥६ ४४२ अथ तुलाप्रथमद्वितीयतृतीयद्रेकाणानांस्वरूपाण (आद्यः)-वीथ्यंतरापणगोपुरुपस्तुलावानुन्मानमानकुशलप्रतिमानहस्तः ॥ १ांडेविचिंतयतितस्यचमृल्यमेतद्रूपंवदंतियवनाःप्रथमंतुलायाः ॥ १ ॥ पुरुपः। कृष्णवर्णः ॥ १ ॥ ( द्वितीयः )-कलशंविनिग्रुह्यविप्पितितस्समीप्सतिगृध्रमुखः पुरुपः ॥ क्षुधितृतुपितश्चकलत्रसुतान्मनसेतितुलाधरमध्यगतः पुरुपः । कृष्णावणः ॥ २ ॥ ( तृतीयः )-विीपर्यस्तिष्ठतिरत्नचित्रितेनेमृगीकांचननूणचर्मभृत् ॥ धनुर्धरोवानररुपभृन्नरस्तुलावसानेयवनैरुदाहृतः ॥ १ ॥ पुरुपः । छप्णवर्णः ॥ ३ ॥ ७ ॥ ४४३ अथ वृश्विकप्रथमद्वितीयतृतीयद्रेकाणानांस्वरूपाणि घसैरुपेताभरणेश्वनारीमहासमुद्रात्रामुष्पैतिकूलमू ॥ स्थानच्युतासर्पनिबद्धपद्ममनोरमाश्किराशिपूर्वी | १ || श्री । स्वर्णपण' ] १ ॥ (द्वितीयः)-स्थानसुखान्यविांच्छतिनारीभर्तृछतेमुजगावृतदेहा ।