पृष्ठम्:श्रीतत्वनिधि.pdf/300

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधिः । ( २३७ ) ४१० अथव्यप्रपातस्वरूपमू-(ज्योतिष्पार्णवे) चंद्रार्कयोर्नयनवक्षणजातमूर्तिःकालानलद्युतिनिभःपुरुषोतिरौद्रः ॥ शस्रान्क्दिोक्षुविपतन्विनिरीक्ष्यमाणःकायतकान्वितनुतेव्यतिपातपोगः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ४११ श्रूथ वैप्रपातुस्वरूपम्-(ज्यृोतिषप्रुष्कृरे) दीर्घबाहुर्महारौद्रस्तीक्ष्णर्दृष्ट्रोमहोत्कटः॥ वैप्रपातमिदंरुपंसयोमरण कारणम् ॥ १ ॥| नीलवर्णः ॥ १ ॥ ४१२ अथ जन्मनक्षवस्वरूपम्-(ज्योतिपरत्नाकरे) जन्मáकूररूपंकरधृतकलशंग्रस्फुरलेोलजिहंदीताक्षताम्रवर्णज्वलदु रुद्रानेोदग्रदंट्रकरालमू ॥ १ ॥ युकंौमार्कर्मेंदैरसछदविराभीतिमालावह्नेर्तपूजार्मत्रैस्तुर्दानैर्द्विजवरवचनैःश्रीतिदंभावयामि ॥२॥ रक्तवर्णः १ ४१३ अथ पंचसंवत्सरात्मकयुगाभिमानिदेवतानांनामानि-(मुहूर्तगणपतै ) अादौसंवत्सरोज्ञेियेोयुगक्षानलैर्दैवतः ॥ भानुमद्दैवतःप्रोक्तोद्वितीयः परिषत्सरः ॥ १ ॥ इदावत्सरसंज्ञश्चतृतीयःसोमदैवतः । अनुवत्सरकश्रैवप्राजापृत्युसमीरितः ॥ २॥ तथैवेद्वत्सरोगैौरीदैवतःसतुपंचमः ॥ युतैःपंचभिर्वर्षैरिपष्टेि द्वादशभिर्युगैः ॥ ३ ॥ ५ ॥ अथ द्वादशयुगाभिमानदेवतानांनामानि- ' (मुहूर्तगणपती) शाह्निजीवेंद्रपाशग्रुक्त्वष्टृसंज्ञकाः ॥ अहिर्बुध्न्यश्चापितरीचिभेदेवानिशाकरः ॥ १ ॥पुरुहूतानलैोदलैक्षगश्चैतेकमात्सूभृताः ॥ १२ ॥ अथ संवत्सरपरिवत्सरादिपंचनामानि-(महोघरथशांती. कालमाधुर्कीयेच) s प्रक्षिदूिसराणांपश्वानांचैवमेवसंज्ञास्युः । संवत्सरपरिवत्सर-ि तिचेदावत्सरश्रैश्च ॥ १ ॥! अनुवत्सरश्चतस्मात्परतश्चेद्वत्सरोन्तेयः ॥५॥