पृष्ठम्:श्रीतत्वनिधि.pdf/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३६) श्रीतत्त्वान्निधौ (द्वितीपयूटिक्देवतापमः) ॥ ( तृतीयघदिकदेवताअर्मिः ) { (तुरीयघदिकदेवतामृत्युः) ॥ १ ॥ A. ४०५ अथैतन्मृत्युस्वरूपम् दैट्राक्रालक्दुनोनीलांजनसमारुतिः ॥ पाशसांकुशगदापाणिईत्युःसदावतु ॥ १ ॥ नीलवर्ण: ॥ १ ॥ ४०६ अथ अमृतलक्षणम्--(आयुर्वेदर्तत्रे ) मधुररसन्मेतंत्रुडाशनिवारंजननमरणुवार्धक्यादिोषापनोदम् ॥ दिविजूजनसुसेव्यंशुकुवर्णमहोजस्तक्ष्मृतशुदैवंसर्वदाभावयामि ॥ १ ॥ शुक्लवर्णम् ॥ १ ॥ ४०७ अथ गुलिकस्वरूपम्-(ज्योतिपरत्नाकरे) र्नालांजनप्रकाशोरक्ताक्षीबिमललोचनोदीर्घ । पंचास्यपृथुठ्ठी भाल्लकरःखरवहोगुलिकः ॥ १ ॥ नीलवर्णः ॥ १ ॥ ४०८ अथ महापातस्वरूपमू-(ज्योतिषरत्नाकोरे ) सकृष्णोदारुणवपुर्लोहिताक्षोमहोदरः ॥ सर्वोरिष्टकरोरौद्रोभूयोभूयो स्तुमेहृदि ॥ १ ॥ छष्णवर्णः ॥ ३ ॥ ४०९अथ व्यतीपातस्वरूपम्-(ज्योतिपार्णवे) कंठांतेलोहितस्थानश्वेनयीवश्शुभाननः। शुगमांजिष्ठवसनोनालवर्णविभूषितः ॥ १ ॥ अष्टादशभुजोपेतोभ्रुकुटीकुटिलाननः । पात्रं प्रथमहस्तेतुद्वितीयेलोट्रभेदनम् ॥ २ ॥ अक्षसूत्रंतृतीयेतृतुरीयेणगदाधरम् ॥ पंचमेश्वृंखलांहस्तेपट्टेकवचमेवच ॥ ३ ॥ सप्तमेमुद्ररंहस्तेपंकजंचाटमेकरे । नवमेचैकुद्दालंशृंगिकामादिमोनोरे ॥ ४ ॥ पात्रंद्वितीयकेचैवशृंगंहस्तेतृतीयके ॥ चतुर्थकार्मुकंपाणीपंचमेकत्रिंकामपि ॥ | ॥ ५ ॥ मुसलंतुकरेषठेसप्तमेश्ारमेवच ॥ अष्टमेच्चध्वजंहस्तेनवमकुङ्कुटं शोये ॥ ६ ॥ दुधानन्पैििवध्वंसीध्वस्तयेचैवमृत्यये । नीलवर्ण: ॥१॥