पृष्ठम्:श्रीतत्वनिधि.pdf/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधिः । ( २३५ ) ३९९ भूद्रांभिमानियमध्यानम्यमेंद्रेश्वरंीमंमहामहिषसंस्थितम् ॥ ऐंडपाशधरंथॆदेदक्षिणाशापर्तिंविभुम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ ४०० अर्थ शकुन्यभिमानिविष्णुध्यानम्विष्णूंदेक्महंर्वेदेखगेशंखगवाहनमू : शंखचक्रगदाशार्जधारिणं नौमिसर्वदा ॥ १ ॥ नीलमेघवर्णः ॥ १ ॥ ४०१ अथ चतुषैपादभिमानिमाणिभद्रध्यानम्-- माणिभद्रमहंबंट्रेचतुष्पातिथिनायकम् ॥ यक्षेश्वरस्यसैन्येशंसमेक्षीष्टंप्रयच्छतु ॥ १ ॥ नीलवर्णः ॥ १ ॥ ४०२ अर्थ नागर्वाभिमानिसर्पध्यानम्नागंक्स्पेश्वरानागान्नानाशीष्टप्रदाछ्णामू॥ वैदेतानायुरारोग्यपुत्रीत्राभिवृद्धये ॥ १ ॥ शुभ्रुवुर्णैः ॥ (अष्टमृगस्थशेषवत् नि०४) ॥ १ ॥ ४०३ अथ किंस्तुम्राभिमानिवायुध्यानम्९ किंस्तुव्रत्याधिषान्वायून्त्सन्ससमुहाबलान्॥ खड्गचर्मधरान्वंदेवाञ्छितार्थान्दिर्शतुमे ॥ १ ॥ं धूम्रवर्णः ॥ १ ॥ ३१ ॥ ४०४ अर्थ त्याज्यस्वरूपम्-(रुद्धयामलेकुहूकल्पे) खरांननंसिंहूगलंत्रिपादंशुष्कोदरंकुद्धभुजंगनेत्रमू ॥ कपालपाशां कुशलांगलाढ्यहस्तंसदालोकायंकरंच ॥ १ ॥ कक्षेपुराश्यादिपुनर्तयंतं नमामेिक्ज्र्यंशवृद्वाहनंतष्ट्र ! नीलवर्ण: }|-} प्रकारांतरमू-(शैनकीपेशांतिप्रकरणे) ज्वलत्पावककेशांतांनीलमेघसमप्राम् ॥ भूषणेगुपरेक्ट्रपितांतीमरूपिणीपू! १ ॥ ६ट्रकूरालवद्नांमहिपोपरिसंस्थिताम् ॥ संयुक्तामटहेिस्तैःखड्गश्लगदमिपामू ॥ २ ॥ पाशदंडांकुशधरांनाराचाययुधान्श्चि. ! धारयंत्रीमहाकायांमूर्तिश्रुत्वाविभीषूणाम् ॥ ३॥ इंद्वादृष्टाधरोष्टांतांत्र्रराहारास्थिभूषणम् । एवंविधस्वरूपैवैकत्वापात्रेन्यसेत्ततः ॥ ४ ( तत्रप्रथमघटिकांदेवतारुद्रः ) ॥