पृष्ठम्:श्रीतत्वनिधि.pdf/295

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३४ ) श्रीतत्त्वनिर्धो (किंत्रे )-हास्यञ्छ्रत्यःकलार्मिज्ञोद्यूतज्ञःशौर्यलत्यावत् ॥ किंस्तुत्रेकरणेजातोोगीत्यागीनरसुखी ॥ १ ॥ ११ ॥ अॅथ बादिकरणाभिमानदेवृत्नामनि-(ज्योति-' परत्नाकरेनारदीये ) तूमशश्करणाधीशाःसहस्राक्षःप्रजापतिः ( मित्राख्यःपितरोघूमेः *fविष्णुश्रेषस्तथाi१! माणिाद्रोदंदुश्कोवायुरेकादशस्मृता:॥१॥ अथ ववादिकरणाभिमानिनां स्वरूपाणि-(ज्योतिपरत्नाकरे) ३९३ तत्राद्वै बुर्वाभिमानींद्रप्यानमूईर्द्रववस्यनेतारंगजवाह्नसंस्थितम् ॥वज्ञांकुशाभीतिकरंर्नौर्मद्राणी मनोहरम् ॥ १ ॥ कनकवर्णः॥ ( लोकपालैंद्रवत् नि० ४ ) ॥ १ ॥ ३९४ अर्थ बालवाभिमानिप्रजापतिध्यानमूबालुक्यचनेतरंग्रज्ञानांत्रिमव्ययम् । अक्षत्रुक्षुकुंढाष्ट्धंदे मातुसांन्वहमू ॥ १ ॥ पाटलवणंः ॥ १ ॥ ३९९ अथ कौलवैाभिमानिमित्रध्यानमूचंद्रशीतलपंतंकौलवाधीश्वरंविमू ॥ गदाक्रदहस्तूंचवंदेहॅदिक्सेश्रम् ॥१॥ रक्तवणः ॥ १ ॥ w ३९६ अथतैतुलैभिमानिपितृदेवताध्यानम्तैतुलार्धीश्वरान्वेदेपितॄढॆोकैकृपूजितान् ॥, संतुष्टाःपितुरोमर्ह्यगवेयुवञ्छितार्थदाः ॥ १ ॥ं नलवर्णः ||||(मधानक्षत्रदेवतावत् नि०५)॥१॥ ३९७ अर्थ गैरिजाभिमानिभूमिध्यानम्गरि(र)जाधीश्वरीभूर्मिदेववाच्छितदायिकाम्॥ नमस्यामिसदसामां रक्षताच्छुभकारका॥१॥षेतवर्णा॥(पंचढूनत्यतृर्मिवाद् नेि०४)१॥ ३९८ अथ वैणिजाभिमानिरमाध्यानम्वृणिजेशीम्हंदेरमांगरुडवाहनाम् ॥ शंखचक्रवरात्रीतिपार्जिसेढं प्रयच्छतु ॥ १ ॥ कन्कवर्णा ॥ 1 ॥