पृष्ठम्:श्रीतत्वनिधि.pdf/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्नधिः । ( २३३ } तच्छतशर्मणे ॥ १ ॥, श्वेतवर्णः - ( कृत्यम्)-नवान्नभोजनंचैव भूषणंॆरिग्रहम् ॥ शोभनंशुकमणिर्किंस्तुत्रेतुमशक्यते। 川 邯一邯 ( दानम्)-दार्नप्रियंगोःकिंस्तुघ्ने ॥ १ ॥ ११ ॥ अथ धवाद्येकाद्शकरणेपुजातानां गुणा:- (कालप्रकाशिकायामू) तत्रादी (चैवे)-प्रख्यातक्विांचारोमृदुधैश्चसुखीदृढः ॥ वक्रांगो नृपपूज्यश्चबवजातोधनाधिपः ॥ १ ॥ (बालेवे)-बालबेकरणेजातीचालछत्प:प्रतापवानू । गोमूमेिवितत्याढ्येोनीचकृत्येोमहोयमः ॥ १ ॥ (कॉलॅवे)-गुजश्वारोहणेक्षःसदाचारधार:प्रशुः॥ मातापित्रोधेियश्चैदैष्टिकःकौलवोद्भवः ॥ १ ॥ (तैर्तुले)-निग्धांमःप्रभुसेवीचधर्मज्ञोदुष्टक्षेटितः । तैतुलेकरणे जातींमृदुवाक्पाठक:सुखी ॥ १ ॥ (गॅरजे)-दूरदर्शप्रतापीचनिर्भयोराजवठ्ठाः । ग्रजेकरणेजाती जितशत्रुर्जनप्रियः ॥ १ ॥ (वैणिजे )-चतुरःश्रुतवान्वीतक्रोधविक्रयपंडितः ॥ गुप्तकत्योतिर्मुंडश्चवाणिजेकरणेनृपः ॥ १ ॥ ( विष्टृश्यम्)-पापिष्ठोनिर्भयश्चैवत्वसहिष्णुःपराजितः ॥ स्वर्तंत्रः करणेविष्ट्यांजातोलुब्धस्तुचंचलः ॥ १ ॥ (शकुंनेी)-उत्र्नसश्वभविष्यज्ञःकुलद्रेपीखल:कृशः ॥ शकुनी परितोषीचगोठूमिपरिवारकः ॥ १ ॥ ( चतुर्षपदि }-अस्थिरःकलुपधूर्तःकूरवाक्चैवदुर्मतिः ॥ नानाचिंताकुलोगेश्र्गीकांतःस्याचचतुष्पदेि ॥ १ ॥ (नागैति)-विद्वांश्वदीर्घवैरीचक्षिप्रक्रोपेोधनान्वितः ॥ विकष्टांगोगुर्णीमानीनगेजातोल्फ्भुग्भदेत ॥ १ ॥